________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७],
मूलं [-]/गाथा ||२६|| नियुक्ति: [२४९...]
(४३)
उत्तराध्य. बृहद्वृत्तिः ॥२८॥
प्रत सूत्रांक
||२६||
त्पथस्थितान् विलोक्य सिद्धान्त एव दोष इति तदनपराधित्वमुक्तं, पठ्यते च-पत्तो णेयाउयंति स्पष्टमिति औरचीसूत्रार्थः ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह
याध्य.७ इह कामा नियहस्स, अत्तट्टे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवेत्ति मे सुयं ॥ २६॥ व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तः तस्यात्मार्थः-खर्गादिः 'नापराध्यति' न भ्रश्यति, आत्मलक्षणो वाऽर्थों न सापराधो भवति, किं पुनरेवं ?, यतः-पूतिः-कुथितो देहः-अर्थादौदारिकं शरीरं तस्य निरोधः-अभाषः पूतिदेहनिरोधः तेन 'भवेत् ' स्यात् , प्रकृतत्वात् कामनिवृत्तो 'देवः' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, इती'त्येतत् मया 'श्रुतम्' आकर्णितं, परमगुरुभ्य इति गम्यते, अनेन स्वर्गाद्यवाप्तिः आत्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः । ततश्च यदसावाप्नोति तदाह
दही जुती जसो वन्नो, आउं सुहमणुत्तरे । भुज्जो जत्थ मणुस्सेसुं, तत्थ से उववजति ॥२७॥ व्याख्या-ऋद्धिः कनकादिसमुदायः 'द्युतिः' शरीरकान्तिः 'यश' पराक्रमकृता प्रसिद्धिः 'वर्णः' गाम्भीर्यादिगुणैः श्लाघा गौरा दिवा 'आयुः' जीवितं 'सुखं यथेप्सितं विषया(ग्रन्धानम् ७०००)वाप्सावाल्हादः, न विद्यते उत्तरं |-प्रधानमस्मादित्यनुत्तरम् , इदं च सर्वत्र योज्यते, 'भूयः' पुनः, देवभवापेक्षमेतत्, तत्रापि ह्यानुत्तराण्येबैतान्यस्य सम्भ-11 वन्ति यत्र' येषु 'मनुष्येषु' मनुजेषु 'तत्र' तेषु 'से'त्ति सोऽधशब्दार्थोवा, ततोऽनन्तरम् 'उत्पद्यते' जायत इति सूत्रार्थः ॥
दीप अनुक्रम [२०४]
IR॥२८४॥
AIMEducatan intimational
For PF
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~567~