________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७],
मूलं [-1 / गाथा ||२१|| नियुक्ति: [२४९...]
(४३)
-
प्रत
सूत्रांक
Ke-
||२१||
जेसिं तु विउला सिक्खा, मूलियते अतिच्छिया । सीलवंता सविसेसा, अद्दीणा जंति देवयं ॥ २१॥ व्याख्या-येषां तु' येषां पुनः 'विपुला' निःशङ्कितत्वादिसम्यक्त्वाचाराणुव्रतमहात्रतादिविषयत्वेन विस्तीर्णा | 'शिक्षा' ग्रहणासेवनात्मिका, अस्तीति गम्यते, मूले भवं मौलिक-मूलधनमिव मानुषत्वं, त एवंविधाः, विउट्टियत्ति अतिट्टियत्ति अतिच्छियत्ति पाठनयेऽपि अतिक्रान्ताः-उल्लखितवन्त इत्यर्थः, यद्वाऽतिक्रम्य-उल्लङय, कीरशाः
सन्तः-शीलं-सदाचारः अविरतसम्यग्दृशां विरतिमतां तु देशसर्वविरमणात्मकं चारित्रं तद्विद्यते येषां ते शील६वन्तः, तथा सह विशेषण-उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्तन्त इति सविशेषाः, अत एव 'अदीनाः कथं वयममुदत्र भविष्याम इति वैक्लव्यरहिताः परिषहोपसर्गादिसम्भवे वा न दैन्यभाज इत्यदीनाः 'यान्ति' प्राप्नुवन्ति, देवभावो
देवता सैव दैवतं । ननु तत्त्वतो मुक्तिगतिरेव लाभः, तकिमिह तत्परिहारतो देवगतिरुक्तेति ?, उच्यते, सूत्रस्य त्रिकालविषयत्वात् , मुक्तेश्चेदानी विशिष्टसंहननाभावतोऽभावाद्देवगतेश्च "छेवढेण उ गम्मइ चत्तारि उ जाव आदिमा कप्पा" इति वचनाच्छेदपरिवर्तिसंहननिनामिदानींतनानामपि सम्भवादेवमुक्तमिति सूत्रार्थः ॥ प्रस्तुतमेवार्थ निगमयन्नुपदेशमाह| एवं अदीणवं भिक्खु, अगारिंच विजाणिया । कहन्नु जिञ्चमेलिक्खं, जिच्चमाणो न संविदे ॥ २२ ॥
१ सेवाःन तु गम्यते चत्वारो यावदादिमाः कल्पाः
7-
दीप अनुक्रम [१९९]
LAXXREAK
JAINEducatan intamatiane
For ParaTREPWAuOnly
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~562~