SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [--] / गाथा ||१८...|| नियुक्ति: [२४४] (४३) प्रत सूत्रांक ||१८|| व्याख्यातं क्षलकनिन्धीयं षष्ठमध्ययनं, साम्प्रतं सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने निर्ग्रन्थत्यमुक्तं, तच रसगृद्धिपरिहारादेव जायते, स च विपक्षेऽपायदर्शनात् , तच दृष्टान्तोपन्यासद्वारेणैव परिस्फुट भवतीति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमध्ययनमारभ्यते, इत्यनेनाभिसम्बन्धेनायातस्याध्ययन|स्योपक्रमादिद्वारचतुष्टयमुपवण्यं तावद्यावन्नामनिष्पन्ननिक्षेपे उरभ्रीयमिति नाम, अत उरभ्रनिक्षेपमाहनिक्लेवो उ उरब्भे चउबिहो दुविहो य होइ दवमि । आगमनोआगमओ नोआगमओ असो तिविहो। व्याख्या-'निक्षेपः' न्यासः, तुः पूरणे, 'उरञ' उरभ्रविषयः 'चतुर्विधः' चतुष्प्रकारः, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे एव इति द्रव्योरभ्रमाह-द्विविधो भवति 'द्रव्य' इति द्रव्यविषयः, आगमनोआगमतः, तत्रागमत उरभ्रशब्दार्थज्ञः तत्र चानुपयुक्तः, नोआगमतः पुनः, चस्य पुनरर्थत्वात् , 'स' इति द्रव्योरभ्रः 'त्रिविधः | त्रिभेद इति गाथार्थः ।। त्रैविध्यमेवाहजाणगसरीरभविए तबइरिते असो पुणो तिविहो। एगभविअ बद्धाऊ अभिमुहओनामगोए अ॥२४५॥ व्याख्या-ज्ञशरीरोरन उरभ्रशब्दार्थज्ञस्य सिद्धशिलातलगतं शरीरमुच्यते, भव्यशरीरोरभ्रस्तु यस्तावदुरभ्रशब्दार्थ न जानाति कालान्तरे च ज्ञास्यति तस्य यच्छरीरं, 'तद्वयतिरिक्तश्च ताभ्यां-ज्ञशरीरभव्यशरीरोरभ्राभ्यां व्यतिरिक्तो दीप अनुक्रम [१७८] - - JUNERISmalnima मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं - "औरभीय" आरभ्यते ~540~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy