________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६],
मूलं [-] / गाथा ||१४|| नियुक्ति: [२४३...]
(४३)
प्रत
सूत्रांक
||१४||
उत्तराध्य
पहिया उलुमायाय, नावकखे कयाइवि । पुम्बकम्मकखयट्ठाए, इमं देहमुदाहरे ॥१४॥ व्याख्या-बहिय'त्ति बहिः, कोऽर्थः १-बहिर्भूतं भवादिति गम्यते, ऊर्ध्वं सर्वोपरिस्थितम् अर्थान्मोक्षमादाय-II
क्षुल्लकनिबृहद्वृत्तः गृहीत्वा मयतदर्थ यतितव्यमिति निश्चित्य बुद्धया सम्प्रधार्येतियावत् , अथवा बहिः-आत्मनो बहिर्भूतं धनधान्यादि ग्रन्धीयम्, ॥२६॥18 ऊर्ध्वम्-अपवर्गमादाय-गृहीत्वा, हेयत्वेनोपादेयतया च ज्ञात्वेतियावत् , 'नावकाङ्केत्' विषयादिकं नाभिलषेत्, न
दवचिदभिष्वङ्गं कुर्वीतेति तात्पर्य, 'कदाचिदपि' उपसर्गपरीपहाकुलिततायामपि, आस्तामन्यदा, एवं सति शरीरधारण
मध्ययुक्तमेव, एतद्धारणे सत्याकालासम्भवात् , तस्यापि चात्मनो बहिर्भूतत्वात् अत आह-पुत्यायढे, पूर्व-पूर्व
कालभावि तब तत्कर्म च पूर्वकर्म तस्य क्षयः तदर्थमिम-प्रत्यक्षं 'देह' शरीरं 'समुद्धरेट्' उचिताहारादिभोगतः परिपा६लयेत्, तद्धारणस्य विशुद्धिहेतुत्वात् , तत्पाते हि भवान्तरोत्पत्तावविरतिरपि स्यात्, उक्तं च-"सर्वत्थ संजमं| है संजसातो अप्पाणमेव रक्खेजा। मुञ्चति अतिवायातो पुणो विसोहीण याविरती ॥१॥" ततः शरीरोद्धरणमपि तु/निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः ॥ यथा च देहपालनेऽपि नाभिष्यङ्गसम्भवः तथा दर्शयितुमाह
विविच्च कम्मणो हे, कालखी परिवए । मायं पिंडस्स पाणस्स, कडं लड़ण भक्खए ॥१५॥ व्याख्या-विविच्य' पृथकृत्य 'कर्मणो' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम्-3॥२५॥ १ सर्वत्र संथमं संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशुद्धिर्न चाविरतिः ॥ १॥
दीप अनुक्रम [१७४]
AIMEducatan intimational
For
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~535~