SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [--] / गाथा ||१२|| नियुक्ति: [२४३...] (४३) +% प्रत AC% सूत्रांक ||१२|| विदित्वा दुःखाद्विमुक्तिरितिवादिन एवेति भावः, 'ते' इति ये अप्रत्याख्याय पापमित्यादिवादिनी 'दुःखसम्भवाः इहान्यजन्मनि च दुःखभाजनं इति सूत्रार्थः ॥ यथा चैते दुःखभाजनं तथा दर्शयन्नपदेशसर्वस्खमाह- आवण्णा दीहमदाणं, संसारंमि अणंतए । तम्हा सव्वदिसं पस्सं, अप्पमत्तो परिब्वए ॥१३॥ व्याख्या-'आपन्नाः' प्राप्ताः 'दीर्घम्' अनाद्यनन्तमध्वानमिवाध्यानम्-उत्पत्तिप्रलयरूपं, अन्यान्यभवभ्रमणेन-11 कत्रावस्थितेरभावात् , क ?-'संसारे नरकादिगतिचतुष्टयात्मके 'अनन्तके' अविद्यमानान्ते, अपर्यवसितानन्तका|यिकाद्युपलक्षितत्वेनेति गर्भः, 'तम्ह'त्ति यस्मादेवमेते मुक्तिपरिपन्थिनो दुःखसम्भवाः तस्मात् 'सबदिसं'ति सर्वदि शः-प्रस्तावादशेषभावदिशः, ताश्च पृथिव्याद्यष्टादशभेदाः, उक्तं च-'पुढवि जलजलणवाया मूला खंधग्गपोरवीया य । ४ बितिचउपणिदितिरिया यणारया देवसंघाया ॥१॥ संम्मुच्छिमकम्माकम्मभूमिगणरा तहंतरद्दीवा। भावदिसा दिस्सइ संसारी णियममेयाहि ॥२॥” 'पश्यन् ' अवलोकयन् 'अप्रमत्तः' प्रमादविरहितः, यथेषामेकेन्द्रियादीनां विराधना न भवति तथा 'परिव्रजेः' संयमाध्वनि यायाः, यद्वा-संसारापन्नानां सर्वदिशः पश्य, दृष्ट्वा चाप्रमत्तो-निद्रा-2 दिप्रमादपरिहारतो यथतासु न पर्यटसि तथा परिव्रजेःसुशिष्येति सूत्रार्थः ॥ यथा चाप्रमत्तेन परिजितव्यं तथा ४ दर्शयितुमाह १ पृथ्वी जलज्वलनवाता मूलानि स्कन्धाप्रपर्वबीजानि च। द्वित्रिचतुष्पच्चेन्द्रियतिर्यशश्च नारका देवसंघाताः ॥१|| संमूर्षिछमकर्माकर्मभूदामिगनरास्तथाऽऽन्तरद्वीपाः । भावदिशः दिश्यते यत्संसारी नियमादेताभिः ॥२॥ दीप अनुक्रम [१७२] टर For ParaanaSPIwata-montv मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~534~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy