SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-] / गाथा ||३-४|| नियुक्ति: [२४३...] (४३) उत्तराध्य. साक्षुल्लकनि बृहद्भुत्तिः प्रत ॥२६॥ सूत्रांक ||३-४|| % इह च यस्मादविद्यावन्तः संसारे लुप्यन्ते तस्मात् 'मय्येव निपतत्वेतज्जगदुश्चरितं हि यत् । मतसुचरितयोगेन, स वैदू कल्याणभाजनम् ॥१॥ इति शाक्यादिपरिकल्पिताविद्यापरिहारेणात्मार्थमेव, न तु परार्थ, सत्यमेषयेद् , अपरक प्रन्धीयम् तस्यापरत्रासक्रमणेन परार्थानुष्ठानस्यानर्थकत्वाद्, अन्यत् प्राग्वदिति सूत्रार्थः ॥ अपरं चमाया पिया पहुसा भाया, भजा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥ एयमहुँ सपेहाए, पासे समियदसणे । छिंद गेहिं सिणेहं च, ण कंखे पुब्वसंथपं ॥४॥ व्याख्या-तत्राद्यसूत्रपूर्वाध स्पष्ट, नवरं स्नुषा-वध्वः, पुत्राश्च उरसि भवा औरसाः खयमुत्पादिताः, आस्तां जात४.पुत्रादयः, किमित्याह-'नालं' न समर्थाः 'ते' मात्रादयो मम 'त्राणाय' रक्षणाय, कथंभूतस्य ?-'लुप्यमानस्य |छिद्यमानस्य, केन ?-'खकर्मणा' खकृतेन ज्ञानावरणादिना, किमुक्तं भवति ?-खकर्मविहितां बाधामनुभवतः एते मात्रादयो न त्राणायेति, एवमात्मकमनन्तरोक्तमर्थ-वस्तु 'सपेहाए'त्ति प्राकृतत्वात् संप्रेक्षया-सम्यग्रबुद्धया खप्रेक्षया वा, 'पासे'त्ति पश्येदवधारयेत् , शमितं दर्शनं प्रस्तावात् मिथ्यात्वात्मकं येन स तथोक्तः, यदिवा सम्यक् ॥२६४|| इतं-गतं जीवादिपदार्थेषु दर्शनं-दृष्टिरस्पेति समितदर्शनः, कोऽर्थः १-सम्यग्दृष्टिः सन् , ततश्च 'छिंद'त्ति छिन्यात्, हैसूत्रत्यात्तिब्यत्ययः, एवं सर्वत्रानुच्यमानोऽप्ययं भावनीयः, 'गृद्धिं' विषयाभिकाला 'स्नेहं च' खजनादिषु प्रेम 'न नैव 'कालेद्' अभिलपेदू, अपेर्गम्यमानत्वात् कावेदपि न, किं पुनः कुर्यादिति भावः । 'पूर्वसंसवं' पूर्वपरिचयमे % % दीप अनुक्रम [१६३-१६४] % % -% मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 527~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy