SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-]/ गाथा ||१|| नियुक्ति: [२४३...] (४३) प्रत सूत्रांक रवि घरं जतो णियत्तो, जाव एगमि पाणवाडगसमीवे गामदेवकुलियाए एगरत्तिं वासोवगतो जाव पेच्छइ ताव देवउलियाओ एगो पाणो निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं वियडघर्ड भणति-लहु घरं सज्जेहि, एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिज, इत्थीहिं सद्धिं भोगे भुंजति, जाव पहाए पडिसाहरति । जातेण गोहेण सो दिट्ठो, पच्छा चिंतेइ-कि मज्झ बहुएण भमिएण १, एतं चेव ओलग्गामि, सो तेण ओलग्गिओ, आराहितो भणति-किं करेमि ! ति, तेण भण्णति-तुम्ह पसाएण अहंपि एवं चेव भोगे भुंजामि, तेण भण्णतिकिं विजं गेण्हसि ? उताहु बिज्जाएऽभिमंतियं घडं गेण्हसि , तेण विजासाहणपुरचरणभीरुणा भोगतिसिएण य| ||१|| दीप अनुक्रम [१६१] १. रपि गृहं यतः ( ततः) निवृत्तः, यावदेकस्य चाण्डालपाटकस्य समीपे प्रामदेवकुलिकायामेकरात्रं वासमुपगतः, यावत्प्रेक्षते ताबद्देवकुलिकातः एकः पाणः (चाण्डालः ) निर्गत चित्रपटहस्तगतः, स एकस्मिन् पार्श्वे स्थित्वा तं विकृत (साधित ) घर्ट भणति-लघु गृह सजय, एवं यद्यत्स भणति तदेव घटः करोति, यावच्छयनीयं, श्रीभिः सार्ध भोगान् भुनक्ति, यावत्प्रभाते प्रतिसंरति । सेन गोधेन स| [रष्टा, पश्चात् चिन्तयति-किं मम बहुना भ्रान्तेन, एनमेवावलगामि, स तेनावलगिता, भाराद्धो भणति-किं करोमीति , सम भण्यत दिसब प्रसादेन अहमप्येवमेव भोगान मुखे, तेन भव्यते-किं विद्या गृहणासि उनाहो विद्ययाऽभिमश्रितं घट गृह्णासि ?, तेन विद्यासाभनपुरी-|| रणभीरुणा भोगदृषितेन च AIMEducatan intimational For PAHATEEPIVanupontv Giancibansar मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~524~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy