SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-]/ गाथा ||३२...|| नियुक्ति: [२३८] (४३) बृद्धृत्तिः प्रत सूत्रांक ||३२|| उत्तराध्य. 18 अणुत्तरविमाणेसु उववज्जति," स्नातकस्य निर्वाणमिति । स्थानम्-असङ्ख्येयानि संयमस्थानानि कपायनिमित्तानि क्षुल्लकान भवन्ति, तत्र सर्वजघन्यानि संयमलब्धिस्थानानि पुलाककषायकुशीलयोः, ती युगपदसयेयानि स्थानानिन्थीयम्, गच्छतः, ततः पुलाको ब्युच्छिद्यते, कषायकुशीलस्ततोऽसङ्ख्येयानि स्थानान्येकाकी गच्छति, ततः कषाय१२५९॥ कुशीलप्रतिसेवनाकुशीलबकुशा युगपदसञ्जयेयानि स्थानानि गच्छन्ति, ततो बकुशो ब्युच्छिद्यते, ततोऽप्यसंख्येयानि l स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते, ततोऽसङ्ख्ययानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, अत ऊर्द्धमकपायस्थानानि गत्वा निग्रन्थः प्रतिपद्यते, सोऽप्यसङ्खधेयानि स्थानानि गत्या व्युच्छिद्यते, प्रज्ञप्तिस्तु-"णियंHठस्स णं भंते ! केवइया णं संजमठाणा पन्नत्ता , गोयमा ! एगे अजहण्णमुक्कोसए संजमठ्ठाणे पण्णत्ते" अत एवं | ऊर्द्धमेकमेव स्थानं गत्वा सातको निर्वाणं प्राप्नोति, एषां संयमलब्धिरुत्तरोत्तरस्थानन्तगुणा भवतीति एप सम्प्रदायः। [भाष्यकारोऽप्याह संयम सुय पडिसेवण तित्थे लिंगे य लेस उववाए। ठाणं च पति विसेसो पुलागमाईण जोएजा ॥१॥ पुलाग बकुसकुसीला सामाइयछेयसंजमे होति । होति कसायकुसीलो परिहारे सुहुमरागे य॥२॥ णिग्गंथो य सिणातो अहखाए संजमे मुणेयहो । दसपुत्वधरुकोसा पडिसेव पुलाय बउसा य ॥३॥ | १. नानुत्तरविमानेषु उत्पद्यते।२ निर्मन्थस्य भदन्त ! कियन्ति संयमस्थानानि प्रज्ञप्तानि?, गौतम! एकं अजघन्योत्कृष्ट संयमस्थानं प्रज्ञप्तम् || दीप अनुक्रम [१६० ॥२५९॥ For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~517~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy