SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [१६०] Jan Education in “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ३२...|| निर्युक्तिः [२३८] अध्ययनं [६], णांकुसीले जहा पुलाए" कषायकुशीलनिर्ग्रन्थस्खातकानां प्रतिसेवना नास्ति । तीर्थमिदानीं सर्वेषां तीर्थङ्कराणां तीर्थेषु भवन्ति, एके त्वाचार्या मन्यन्ते - पुलाकबकुशप्रतिसेवनाकुशीलास्तीर्थे नित्यं, शेषास्तु तीर्थेऽतीर्थे वा । 'लिङ्ग'| मिति लिङ्गं द्विविधं द्रव्यलिङ्गं भावलिङ्गं च, भावलिङ्गं प्रतीत्य सर्वे निर्ग्रन्थलिने भवन्ति, द्रव्यलिङ्गं प्रतीत्य भाज्याः । | लेश्याः पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति, वकुशप्रतिसेवनाकुशीलयोः सर्वा अपि कषायकुशीलस्य परिहारविशुद्वेस्तिस्र उत्तराः, सूक्ष्मसम्परायस्य निर्ग्रन्थस्त्रातकयोश्च शुक्लेव केवला भवति, अयोगः शैलेशीप्रतिपन्नोऽलेश्यो भवति, प्रज्ञप्तिस्तु - "पुलांए णं पुच्छा, जाव तिसु लेसासु होजा, तंजहा- तेउलेसाए पम्हलेसाए सुक्कलेसाए, एवं बउसस्सवि, | एवं पडिसेवणाकुसीलस्सवि । कसायकुसीले पुच्छा, जाव छसु लेसासु होज्ज"त्ति । उपपातः पुलाकस्योत्कृष्टस्थितिषु | देवेषु सहस्रारे, बकुशप्रति सेवना कुशीलयोर्द्वाविंशतिसागरोपमस्थितिष्वच्युते कल्पे, कषायकुशीलनिर्ग्रन्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थसिद्धे, सर्वेषामपि जघन्यं पल्योपमपृथक्त्वस्थितिषु सौधर्मे, प्रज्ञप्तिस्तु "कैसायकुसीले जहा पुलाए, णवरं उक्कोसेण अणुत्तरविमाणेसु, नियंठे णं एवं चेव, जाव बेमाणिएसु उववजमाणे अजहष्णमणुको सेणं १. कुशीलो यथा पुलाकः । २ पुलाको भदन्त ! पृच्छा, यावत्तिसृषु लेश्यासु भवेत्, तद्यथा—तेजोलेश्यायां पद्मलेश्यायां शुकुलेश्यायाम्, एवं वकुशस्यापि एवं प्रतिसेवनाकुशीलस्यापि । कषायकुशीले पृच्छा ?, यावत् पद्सु लेश्यासु भवेत् इति । ३ कषायकुशीलो यथा पुलाकः, नवरमुत्कर्षेण अनुत्तरविमानेषु निर्मन्थ एवमेव, यावद्वैमानिकेपूत्पद्यमानः अजघन्योत्कृष्टे For Parent www.ncb मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~516~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy