SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [१६०] उत्तराध्य बृहद्वृत्ति: ॥२५५॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ३२... || निर्युक्तिः [२३७] अध्ययनं [६], तस्य आश्रयतः औदयिको बहुतरजीवाश्रयत्वात् तस्य, तथा च वृद्धा: - " आसयओ ओदयितो भावो, तंमि भावे बहुतरा जीवा यति" पारिणामिकाविवक्षया चैतत् सम्भाव्यते, अतः पारिणामिक एवाश्रयतो महान् अशेषजीवाजीवद्रव्याश्रयत्वात् प्रस्तुतमर्थमाह-- 'एतेषाम्' अनन्तरमुक्तानां नामादिमहतां 'प्रतिपक्षी' विपक्षः क्षुलकानि भवन्ति, तत्रापि नामस्थापने प्रतीते, द्रव्यतः परमाणुः, क्षेत्रतः आकाशप्रदेशः, कालतः समयः, प्राधान्यतः सचि४ चाचित्त मिश्रभेदतस्त्रिधा, तत्र सचित्तं द्विपदमाहारकं शरीरं चतुष्पदं सिंहः अपदं लवकपुष्पम् अचित्तं हीरकः, मिश्र जन्मसमयानन्तरमलङ्कृतस्तीर्थकृत, प्रतिक्षुलकमा मलकाद्वदुरं बदराञ्चनक इत्यादि, भावक्षुलकं क्षायिको भावः, उक्तं हि वृद्धेः – “सबैत्थोवा जीवा खाइए भावे, बहंति" सांसारिकसत्वापेक्षं चैतद्, अन्यथोपशमिक एवं सर्वस्तोकतया भावक्षुलकं सम्भवतीति गाथार्थः ॥ इत्थं क्षुल्लकनिक्षेपमभिधाय निर्ग्रन्थनिक्षेपमाह Euston Inman निक्खेवो नियंमि चविहो दुविहो य दबंमि । आगमनोआगमओ नोआगमतो य सो तिविहो २३७ व्याख्या- 'निक्षेपो' न्यासः 'णियमिति निर्ग्रन्थे निर्ग्रन्थविषयः 'चतुर्विधो' नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्विविधो भवति द्रव्ये आगमनोआगमतश्च तत्रागमतः प्राग्वत्, नोआगमतश्च 'स' इति ॥२५५॥ | निर्मन्थः 'त्रिविधः त्रिभेद इति गाथार्थः ॥ त्रैविध्यमेवाह १ आयत औदयिको भावः तस्मिन् भावे बहुतरा जीवा वर्त्तन्ते । २ सर्वस्तोका जीवाः क्षायिके भावे वर्त्तन्ते For Par सुलकनि ग्रन्थीयम्. ६ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~509~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy