SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||५|| दीप अनुक्रम [१३३] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||५|| अध्ययनं [ ५ ], निर्युक्तिः [२३५...] जे गिद्धे कामभोगे, एगे कूडाय गच्छइ । न मे दिट्ठे परे लोए, चक्खुदिट्ठा इमारती ॥ ५ ॥ व्याख्या- 'य' इत्य निर्दिष्टखरूपो गृद्धः, काम्यन्त इति कामाः भुज्यन्त इति भोगाः ततश्च कामाश्च ते भोगाश्च कामभोगाः तेपु-अभिलषणीयशब्दादिषु यद्वा कामौ च शब्दरूपाख्यौ भोगाश्च स्पर्शरसगन्धाख्याः कामभोगाः तेषु, उक्तं हि - "कामा दुबिहा पण्णत्ता-सहा रूवा य, भोगा तिविहा पण्णत्ता, तंजहा-गंधा रसा फासा यत्ति, 'एकः' कश्चित् क्रूरकर्म्मा तन्मध्यात् कूटमिच कूटं - प्रभूतप्राणिनां यातनाहेतुत्वान्नरक इत्यर्थः यथैव हि कूटनिपतितो मृगो व्याधैरनेकधा हन्यते, एवं नरकपतितोऽपि जन्तुः परमाधार्मिकैरिति, तस्मै कूटाय, गत्यर्थकर्मणि द्वितीयाचतुर्थ्यां ( पा० २-३-१२ ) वित्यादिना चतुर्थी, 'गच्छति' याति यद्वा यो गृद्धः 'कामभोगेष्विति कामेषुस्त्रीसङ्गेषु भोगेषु धूपनविलेपनादिषु स 'एकः' सुहृदादिसाहाय्यरहितः कूटाय गच्छति, अथवा कूटं द्रव्यतो भावतश्च तत्र द्रव्यतो मृगादिबन्धनं, भावतस्तु मिथ्याभाषणादि, तस्मै गच्छतीत्यनेकार्थत्वात् प्रवर्तते, स हि मांसादि| लोलुपतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि चासेवत इति, प्रेरितश्च कैश्चिद्वदति-'न में' इति न मया 'दृष्टः' अवलोकितः, कोऽसौ ? - 'परलोको' भूतभाविजन्मात्मकः, कदाचिद्विषयाभिरतिरप्येवंविधैव स्यादत आहचक्षुषा-लोचनेन दृष्टा-प्रतीता चक्षुर्दष्टा 'इय' मिति तामेव प्रत्यक्षां निर्दिशति, रम्यतेऽस्यामिति रतिः - स्पर्शनादि - १ कामा द्विविधाः प्रज्ञप्ताः शब्दा रूपाणि च भोगास्त्रिविधाः प्रज्ञप्ताः, तद्यथागन्धा रसाः स्पर्शाश्च । Euston Intimation For Panther मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~484~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy