________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५],
मूलं [-]/ गाथा ||३|| नियुक्ति: [२३५...]
(४३)
अकाम
मरणाध्य.
प्रत
ROCESSORCE
सूत्रांक
||३||
उत्तराध्य. मन्ये मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतः तेषां सकाम-सकामत्वं, मरणाभिलाषस्थापि निषिद्धत्वाद् ,
18| उक्तं हि-"मा मा हु विचिंतेजा जीवामि चिरं मरामि य लहुंति । जइ इच्छसि तरिउं जे संसारमहोदहिमपारं बृहद्वृत्तिः
॥१॥"ति, तुः पूर्वापेक्षया विशेषद्योतका, तब 'उत्कर्षण' उत्कर्षांपलक्षितं, केवलिसम्बन्धीत्यर्थः, अकेयलिनो हि ॥२४२॥
संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः इतः स्यादिति, केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति, तन्मरणस्योत्कर्षेण सकामता सकृद्' एकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणः सप्लाष्ट वा बारान् भवेदित्याकूतमिति सूत्रार्थः ॥३॥ यदुक्तं-स्त इमे द्वे स्थाने तत्राद्यं तावदाह
तस्थिमं पढ़मं ठाणे, महावीरेण देसियं । कामगिहे जहा बाले, भिसं कराणि कुम्वति ॥ ४॥ व्याख्या-तत्रे'ति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्थमानरूपं 'प्रथमम' आद्यं स्थानं, 'महावीरेणे ति चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोक्रभिव्यक्त्यर्थमेतत् , 'देशितं' प्ररूपित, किं तत् इत्याह-'कामेपु' इच्छामदनात्मकेषु 'गृद्धः अभिकाढावान् कामगृद्धो 'यथा' इत्युपप्रदर्शनार्थः, 'बाल' इत्युक्तरूपो 'भृशम्' अत्यर्थ 'क्रूराणि रौद्राणि, कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि 'कुछ
तित्ति करोति-क्रिययाऽभिनिवर्तयति, शक्तावशक्तावपि क्रूरतया तन्दुलमत्स्यवन्मनसा कृत्वा च प्रक्रमादकाम एय ॥४|म्रियते इति सूत्रायः ॥ ४॥ इदमेव ग्रहणकवाक्यं प्रपञ्चयितुमाह
१मा मैव विचिन्तयेः जीवामि चिरं प्रिये च लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ १॥
दीप अनुक्रम [१३१]
...
२४शा
FARPATRISTMAIDwony
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~483~