SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] उत्तराध्य. बृहद्वृत्तिः ॥ २२ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः +वृत्तिः) मूलं [-] / गाथा ||१|| अध्ययनं [१], विकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मूच्छितसर्वप्रभेदनिर्भेदवीजं द्रव्यमगृहीततरङ्गादिप्रमेदस्तिमितसरःसलिलवत्, आह च - "दबंपरिणाममेत्तं मोत्तणागारदरिसणं किं तं १ । उप्पायचयरहियं दवं | चिय निधियारंति ॥ १ ॥ आविच्भावतिरोभावमेत्तपरिणामकारणमचिन्तं । णिचं बहुरूपिय नडोब बेसंतरावण्णो ॥ २ ॥" भावनय आह- सम्यग् विवेन्यमानोऽत्र, भाव एवावशिष्यते । पूर्वापरविविक्तस्य, यतस्तस्यैव दर्शनम् ॥ १ ॥ तथाहि-- भावः पर्यायः, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तद् दृश्यमदृश्यं वा ?, यदि दृश्यं, नास्ति तयतिरेकेण अनुपलभ्यमानत्वात्, खरविषाणवत्, न हि वलितमीलितपटीकृतत्रुटितसङ्घटितादिविचित्र भवन वहिभूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात् षष्ठभूतवत्, ततः प्रतिसमयमुदयव्ययात्मकं स्वयंभवनमेव भावाख्यमस्ति उक्तं च- "भांवत्थंतरभूयं किं दवं णाम? भाव एवायं । भवणं पइक्खणं चिय भावाबत्ती वित्तीय ॥ १ ॥" परमार्थतस्त्वयम् - संविन्निचैव सर्वापि, विषयाणां व्यवस्थितिः । संवेदनं च नामादिविकलं नानुभूयते ॥ तथाहि - घटोऽयमिति नामैतत् पृथुबुभादिनाऽऽकृतिः । मृद्द्रव्यं भवनं Education intemational १ द्रव्यपरिणाममात्रं मुक्त्वाऽऽकारदर्शनं किं तत् ? । उत्पादव्ययरहितं द्रव्यमेव निर्विकारमिति ॥ १ ॥ आविर्भावतिरोभावमात्रपरिणामकारणमचिन्त्यम् । नित्यं बहुरूपमपिच नट इव वेषान्तरापन्नः ॥ २ ॥ २ भावार्थान्तरभूतं किं द्रव्यं नाम ? भाव एवायं (. वेदम् ) भवनं प्रतिक्षणमेव भाव उत्पत्तिर्विपत्तिश्च ।। १ ।। निर्युक्ति: [३०] For Fans Only ~ 47~ अध्ययनम् १ ।। २२ ।। मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः g
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy