SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-] / गाथा ||१३...|| नियुक्ति: [२२५] (४३) अकाम बृहद्वृत्तिः प्रत सूत्रांक ||१३|| उत्तराध्य. कायते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेवेत्युक्तप्रायं, ततश्च वज्रऋषभनाराचसंहननिनामेवैतत् , उक्तं हि "पढमंमि य संघयणे वट्टते सेलकुडसामाणे । तेसिपि य वोच्छेओ चोदसपुवीण वोच्छेए ॥१॥" कथं चान्यथैवं विधविशिष्टधृतिसंहननाभावे-'पुखभवियवरेणं देवो साहरइ कोऽपि पायाले । मा सो चरिमसरीरो न वेयणं किंपि ॥२३॥ पावेजा ॥१॥'तथा 'देवो नेहेण नयइ देवारण्णं व इंदभवणं वा । जहियं इटा कंता सबसुहा इंति सुहभाया ॥२॥ उप्पण्णे उपसग्गे दिवे माणुस्सए तिरिक्खे य । सधे पराजिणित्ता पाओवगया परिहरंति ॥३॥ पुवावरउत्तरेहिं । दाहिणयाएहिं आवडतेहिं । जह नवि कंपइ मेरू तह झाणातो नवि चलंति ॥४॥” इति मरणविभक्तिकृदुक्तं महासामर्थं सम्भवि, किञ्च-तीर्थकरसेवितत्वाच पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्चाविशिष्टसाधुसेवितत्वादन्यथात्वं, तथा चावादि-"सचे सचद्धाए सवण्णू सव्वकम्मभूमीसु । सबगुरू सबहिया सच्चे मेरूसु अहिसित्ता ॥१॥ १ प्रथमे च संहनने वर्तमाने शैलकुख्यसमाने । तस्यापि च व्युच्छेदश्चतुर्दशपूर्विणां ज्युच्छेदे । ॥१॥२ पूर्वभविकवरेण देवः संहरति कोऽपि पाताले। मा स चरमशरीरो न वेदना कामपि प्राप्नुयात् ॥ १॥ ३ देवः स्नेहेन नयति देवारण्यं वेन्द्रभवनं वा । यत्रेष्टाः कान्ताः सर्वसुखा भवन्ति शुभभावाः ॥ २ ॥ ४ उत्पन्नानुपसर्गान् दिव्यान मानुष्यकान् तैरश्वांश्च । सर्वान् पराजित्य पादपोपगताः परिहरन्ति ॥३॥ | ॥२३॥ ५ पूर्वापरोत्तरैर्दक्षिणवातैश्वापतद्भिः। यथा नापि कम्पते मेरुस्तथा ध्यानानापि चलन्ति ॥ ४॥ ६ सर्वे सर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिषु । सर्वगुरवः सर्वहिताः सर्वे मेरुषु अभिषिक्ताः ॥१॥ - दीप अनुक्रम [१२८] - मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 471~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy