SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||१|| नियुक्ति: [३०] (४३) प्रत सूत्रांक ||१|| उत्तराध्य. तान्नाम्न उच्यते । स्थापनायाश्च तद्रूपक्रियातो बुद्धितोऽपि वा ॥८॥ तन्नामस्थापनाद्रव्य निक्षेपैरनुवर्तितः । द्रव्या- अध्ययनम् बृहद्वृत्तिः । मार्थिकनयो भावनिक्षेपादितरः पुनः ॥९॥ तथा च महामतिः-"तित्थयरवयणसंगहबिसेसपथारमूलबागरणी। दबढिओषि पजवणो य सेसा वियप्पा सिं ॥१०॥" तथा "नामंठवणादवियत्ति एस दबट्ठियस्स निक्खेवो। भावत्ति पजयट्ठिय परूषणा एस परमत्थो ॥११॥" यद्वा किन्नः किलैताभ्यां, किन्वेष विधिराश्रितः । यद्याख्या वस्तुतत्त्वस्य, योधायैव विधीयते ॥१२॥ तच नामादिरूपेण, चतूरूपं व्यवस्थितम् । नामाकान्तवादानामयुक्तत्वेन संस्थितेः ॥ १३ ॥ तथाहि-नामनय आह-यतो नाम विना नास्ति, वस्तुनो ग्रहणं ततः । नामैव तद्यथा कुम्भो, मृदेवान्यो न वस्तुनः ॥ १४ ॥ तथाहि-यत् प्रतीतायेव यस्य प्रतीतिस्तदेव तस्य खरूपं, यथा मृबतीतावेव प्रतीयमानस्य घटस्य मृदेव रूपं, नामप्रतीतादेव च प्रतीयते वस्तु, न च विनापि नाम निर्विकल्पकविज्ञानेन वस्तुप्रतीतिरस्तीति हेतोरसिद्धता, सर्वसंविदां वागूपत्वात् , तथा च भर्तृहरिः-"वागरूपता चेद्बोधस्य, व्युत्क्रामेतेह शाश्वती । न प्रकाशः प्रकाशेत, सा हि प्रत्सवमर्शिनी ॥१॥" यदि च नामरूपमेव वस्तु न स्यात् ततश्च तदवग-11 ॥२१॥ १ तीर्थकरवचनसंग्रहविशेषप्रस्तारमूलव्याकरणिनी । द्रव्यार्थिकोऽपि पर्यायनयश्च शेषा विकल्पा अनयोः ॥ १॥ नाम स्थापना द्रव्यमित्येते || द्रव्याधिकस्य निक्षेपाः । भाव इति पर्यायार्थिकप्ररूपणैप परमार्थः ॥ २॥ दीप अनुक्रम % 2964-%25 JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 45~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy