SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः + वृत्ति:) मूलं [-] / गाथा || १ || अध्ययनं [१] . प्रस्तुताध्ययनम् इत्यनयोरुपायोपेयभावलक्षणः सम्बन्ध इति च दर्शितं भवति, ततो नाप्रस्तुतत्वं प्रतिज्ञानस्येति स्थितम् । सम्प्रति सूत्राऽऽलापकनिष्पन्ननिक्षेपस्य सूत्रस्पर्शिकनिर्युक्तेश्व प्रस्ताव इति मन्यमानः संयोग इत्याचं पदं | स्पृशन्निक्षेप्तुमाह निर्युक्तिकृत् Education intol संजोगे निक्खेवो छक्को दुविहो उ दवसंजोगे । संजुत्तगसंजोगो नायवियरेयरो चैव ॥ ३० ॥ व्याख्या - 'संयोग' इति संयोगविषयः 'निक्षेपः' न्यासः, पट् परिमाणमस्येति षट्कः प्राग्वत्कन्, एतद्भेदाश्च नामस्थापनाद्रव्य क्षेत्रकालभावाः प्रसिद्धत्वादुत्तरत्र व्याख्यानत उन्नीयमानत्वाच नोक्ताः, अत्र च - 'संहितादिर्यतो व्याख्याविधिः सर्वत्र दृश्यते । नामादिविधिनाऽऽरन्धुं न व्याख्या युज्यते ततः ॥ १ ॥ इत्याहुरविभाव्यैव, स्याद्वादं वादिनोऽपरे । यत्तदत्र निराकार्यमाचक्षाणेन तद्विधिम् ॥ २ ॥ स्वादस्तीत्यादिको वादः स्याद्वाद इति गीयते । नयौ न च विमुच्यायं, द्रव्यपर्यायवादिनौ ॥ ३ ॥ अतश्चैतद्वयोपेतं खं मतं समुदाहृतम् । सततत्त्वसंविद्भिः, स्याद्वादः परमेश्वरैः ॥ ४ ॥ ते हि तीर्थविधौ सर्वे, मातृकाख्यं पदत्रयम् । उत्पत्तिविगमभौन्यख्यापकं सम्प्रचक्षते ॥ ५ ॥ उत्पत्तिविगमावत्र, मतं पर्यायवादिनः । द्रव्यार्थिकस्य तु श्रौव्यं, मातृकारूपपदत्रये ॥ ६ ॥ ततश्च द्रव्यत्वमन्वयित्वेन, मृदो यद्वद् घटादिषु । तद्वदेवान्वयित्वेन, नामस्थापनयोरपि ॥ ७ ॥ अन्वयित्वं तु सर्वत्र, सङ्के निर्युक्ति: [३०] For Fans Only ~ 44~ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy