________________
आगम
(४३)
प्रत
सूत्रांक
||११
-१२||
दीप
अनुक्रम
[१२६
-१२७]
उतराध्य.
बृहद्वृत्तिः
॥२२६॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः)
मूलं [--] / गाथा ||११-१२||
अध्ययनं [ ४ ],
Education intimation
मंदाय फासा बहुलोभणिज्जा, तहप्पगारेसुम णं ण कुंजा |
रक्खेज कोहं विणएज माणं, मायं ण सेवेज पहिज्ज लोहं ॥ १२ ॥ (सूत्रम् )
व्याख्या- ' मुहूर्मुहुः' वारं वारं सततप्रवृत्त्युपलक्षणमेतत्, मोहयति - जानानमपि जन्तुमाकुलयति प्रवर्त्तयति चान्यथेहेति मोहः तस्य गुणाः मोहगुणाः- तदुपकारिणः शब्दादयः, तान् 'जयंतं' अभिभवन्तं, किमुक्तं भवति १अविच्छेदतस्तज्जयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्सन्तोदयत एकदा तैः पराजितमपि पुनः पुनखज्जयं प्रति प्रवर्त्तमानं न तु तत एव विमुक्तसंयमोद्योगम्, 'अनेकरूपाः' अनेकमिति - अनेकविधं परुषविषम संस्थानादिभेदं रूपं स्वरूपमेपामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत्, 'फास' चि स्पृशन्ति खानि खानीन्द्रियाणि गृह्यमाणतया इति स्पर्शा:शब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत्, चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शनविषयाः - स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैव दुर्जयत्वाद्यापित्वाच्च, न 'तेषु' स्पर्शेषु 'भिक्षुः' मुनिः, मनसा उपलक्षणत्वाच्च वाचा कायेन च, यद्वाऽपिशब्दस्य लुप्तनिर्दिष्टत्वान्मनसाऽपि आस्तां वाचा कायेन वा, 'पदूसे' ति प्रदूष्येत् प्रद्विष्याद्वा, किमुक्तं भवति ?--कर्कश संस्तारकादिस्पर्शादौ हन्तोपतापिता वयमेतेनेति न चिन्त
निर्युक्तिः [२०७...]
For Fans Only
~452~
असंस्कृता.
४
॥२२६॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः