SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [--] / गाथा ||१०|| नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||१०|| एवंविहं पस्सिऊण पच्छा तेण णिच्छूढा। अण्णं तु पुक्खलेणं सुकेणं वरेति, लद्धा य ण, तेण तीसे णियगा भण्णतिजइ अप्पाणं रक्खद ता परिणेमित्ति, ताए यऽमुणियपरमत्थाए दुग्गयकन्नगाए सोउं नियगा भण्णंति-रक्खामि(क्खि-|| हिइ)अप्पगं, सा तेण विवाहिया, गतो वाणिज्जेणं, सावि दासभयगकम्मकरातीणं संदेसं दाउं तेसिं पुहिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भई च तेर्सि अकालपरिहीणं देइ, ण य णियगसरीरसुस्सूसापरा, एव-14 मप्पाणं रक्खंतीए भत्ता उवागओ, सो एवंविहं पस्सिऊण तुहो, तेण सवसामिणी कया । इत्थं तावदिहैव गुणाया-8 प्रमादो दोपाय च प्रमादः आस्तामन्यजन्मनीत्यभिप्रायेणात्रैवेहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः KI॥१०॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाह मुहुं मुहं मोहगुणे जयंतं, अणेगरुवा समणं चरंतं । फासा फुसंती असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ॥११॥ (सूत्रम्) १ एवंविधं दृष्ट्वा पश्चात्तेन निष्काशिता । अन्यां तु पुष्कलेन शुल्केन वृणुते, लब्धा चानेन, तेन तस्या निजका भण्यन्ते-यद्यात्मानं रक्षति | तर्हि परिणयामीति, तस्याश्चाज्ञातपरमार्थाया दुर्गतकन्यायाः श्रुत्वा निजका भणन्ति-रक्षिष्यति आत्मानं, सा तेन विवाहिता, गतो वाणिन्याय, साऽपि दासभृत्यकर्मकरादिभ्यः संदेशं दापयित्वा (संगृहा) तेभ्यः पूर्वाहादिकाले भोजनं ददाति, मधुरामिश्च वाचाभिरुत्साहयति, भृतिं च है तेभ्योऽकालपरिहीणां ददाति, न च निजशरीरशुश्रूषापरा, एवमात्मानं रक्षन्त्या भोपागतः, स एवंविधं दृष्ट्वा तुष्टः, तेन सर्वस्वामिनी कृता । दीप अनुक्रम [१२५] Rainrary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 451~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy