SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||७|| नियुक्ति: [२०७...] (४३) उत्तराध्य प्रत सूत्रांक ||७|| अच्छा, गणिया माऊए अयलो य अप्पाहितो, अन्नाओ पविठ्ठो बहुपुरिससमग्गो वेढिउं गम्भगिहं, मूलदेवो अइ- असंस्कृता. वृत्तिः संभमेण सयणीयस्स हिट्ठा णिलुको, तेण लक्खितो, देवदत्ताए दासचेडीतो संवुत्तातो अचलस्स सरीरऽम्भंगादि | घेणु उवडिया, सो य तंमि चेव सयणीए ठियनिसन्नो भणइ-इत्थ चेव सयणीए ठियं अभंगेहि, तातो भणंति-II ॥२१९॥ विणासिजइ सयणीयं, सो भणइ-अहं एत्तो उकिट्ठतरं दाहामो, मया एवं सुविणो दिहो, सयणीयऽभंगणउचलणपहाणादि कायचं, ताहि तधा कयं, ताहे पहाणगोल्लो मूलदेवो अयलेण बालेसु गहाय कहितो,संलत्तो यऽणेण-बच मुकोऽसि, इयरहा ते अज अहं जीवियस्स विवसामि, जदि मया जारिसो होजाहि ता एवं मुच्चेज्जाहि(ति) अयलाभिहितो तओ मूलदेवो अवमाणितो लजाए निग्गओ उजेणीए, पत्थयणविरहितो बेनायडं जतो पत्थितो, एगो से १. तिवति, गणिकामाता च अचलः संदिष्टः, अन्यस्मात् ( अन्येन द्वारेण ) प्रविष्टः बदुपुरुषसममो वेष्टयित्वा गर्भगृह, मूलदेवोऽतिसंभ्रमेण शयनीयस्वाधस्तान्निलीनः, तेन लक्षितः, देवदत्तया दासपेटयः समुक्ताः भचलम शरीराभ्यनादि गृहीत्वोपस्थिताः,स च तस्मिन्मेव शयनीये स्थितनिषण्णो भणति-अत्रैव शयनीये स्थितमभ्यङ्गय,ता भणन्ति-विनाश्यते शयनीयं, स भणति-अहमित उत्कृष्टतरं दास्यामि, मयैवं स्वप्नो दृष्टः, शयनीयाभ्यङ्गनोद्वर्तनसानादि कर्त्तव्यं, तामिस्तथा कृतं, तदा मानविलेपनादों मूलदेवोऽचलेन वालेषु गृहीत्वाऽऽ- २१९॥ कृष्टः, संलप्तश्चानेन--ब्रज मुक्तोऽसि, इतरथा तेऽद्य जीवितस्य व्यवस्यामि, यदि माशो भवेतदेवं मुरिति अचलाभिहितस्ततो मूलदे-12 दिनोऽवमतो लनया निर्गत उज्जयिन्याः, पध्यदनरहित: घेवातदं यतः प्रस्थित्ता, एकतास्य दीप अनुक्रम [१२२] S2453 JABERatnam मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 438~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy