SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||७|| दीप अनुक्रम [१२२] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||७|| निर्युक्तिः [२०७...] Education intimational अध्ययनं [ ४ ], | अयलं भण-देवदत्ताए उच्छु खाइउं सद्धा, तीए गंतूण भणितो, तेण चिंतियं-कओ खु ताई अहं देवदत्ताए पणतितो, तेण सगडं भरेऊण उच्छुयलट्टीण उबणीयं, ताए भण्णति - किमहं हत्यिणी ?, तीए भणियं चच्च मूलदेवं भण-देवदत्ता उच्छु खाइउं अहिलसति, तीए गंतूण से कहियं, तेण य कइ उच्छुलट्ठीतो उल्लेडं गंडलीतो काउंचाउज्जायगादिसुवासियातो कार्ड पेसियाओ, तीए भण्णति - पिच्छ विष्णाणंति, सा तुहिक्का ठिया, मूलदेवस्स पओसमावण्णा अथलं भणति -अहं तहा करेमि जहा मूलदेवं गिहिस्सित्ति, तेण असयं दीणाराण तीए भाडिणिमित्तं दिन्नं, तीए गंतुं देवदत्ता भण्णति-अज्ज अयलो तुमे समं बसिही, इमे दीणारा दत्ता, अवरण्हवेलाए गंतुं | भणति-अयलस्स कज्जं तुरियं जायं तेण गामं गतोत्ति, देवदत्ताए मूलदेवस्स पेसियं, आगतो मूलदेवो, तीए समाणं १ अचलं भण-देवदत्ताया इन खादितुं श्रद्धा, तथा गत्वा भणितः, तेन चिन्तितं-के इक्षवः (के खलु) ते अहं देवदत्तया प्रणयितः, तेन शकटं भूत्वा इष्टीनामुपनीतं, तथा भण्यते किमहं हस्तिनी ?, तया भणितं त्रज मूलदेवं भण- देवदत्ता इभुं खावितुमभिलध्यति, तथा गत्वा तस्मै कथितं तेन च कतिचिदिनुयष्टयो निस्वचीकृत्य खण्डीकृत्य चातुर्जातकादिसुवासिताः कृत्वा च प्रेषिताः, तया भण्यते— पश्य विज्ञानमिति सा तूष्णीका स्थिता, मूलदेवे प्रद्वेपमापन्नाऽचलं भणति अहं तथा करोमि यथा मूलदेवं महीष्यसीति, तेनाष्टशतं दीनाराणां तस्यै भाटीनिमित्तं दत्तं तया गत्वा देवदत्ता भण्यते - अद्याचलस्त्वया समं वत्स्यति इमे च दीनारा दत्ता, अपराह्नवेछायां गत्वा भणति -अचलस्य कार्य त्वरितं जातं तेन ग्रामं गत इति, देवदत्तया मूलदेवाय प्रेषितं ( वृतं), आगतो मूलदेव:, तथा समं For Parts Only www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~ 437~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy