SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||8|| दीप अनुक्रम [११९] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||४|| अध्ययनं [४], निर्युक्तिः [२०५] | स्वजनस्वतस्त्वमालोचयम् प्रब्रज्यां प्रत्याहतः, तथाऽन्यैरपि विवेकिभिर्यतितव्यं, तथा च वाचक:- "रोगाघ्रातो दुःखा|र्द्दितस्तथा खजनपरिवृतोऽतीव । कणति करुणं सवाप्यं रुजं निहन्तुं न शक्तोऽसौ ॥ १ ॥ माता भ्राता भगिनी भार्या पुत्रस्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं स्वजनवलं किं पृथा बहसि ? ॥ २ ॥ रोगहरणेऽप्यशक्ताः प्रत्युत धर्म्मस्य ते तु विनकराः । मरणाच न रक्षन्ति खजनपराभ्यां किमभ्यधिकम् ? ॥ ३ ॥ तस्मात् स्वजनस्यार्थे | यदिहाकार्यं करोषि निर्लज्ज ! | भोक्तव्यं तस्य फलं परलोकगतेन ते मूढ ! ||४|| तस्मात् स्वजनस्योपरि सङ्ग परिहाय निर्वृतो भूत्वा । धर्मं कुरुष्व यत्नाद्यत्परलोकस्य पश्येदनम् ॥ ५ ॥” इति सूत्रार्थः ॥ ४ ॥ इत्थं तावत् स्वकृतकर्म्मभ्यः | खजनान्न मुक्तिरित्युक्तम्, अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आहवित्ते ताणं न लभे पत्ते, इमंभि लोए अदुवा परत्थ । दीवपणट्टे व अनंतमोहें, नेयाउयं दद्रुमदमेव ॥ ५ ॥ ( सूत्रम् ) व्याख्या – 'वित्तेन' द्रविणेन 'त्राणं स्वकृतकर्मणो रक्षणं 'न लभते' न प्राप्नोति इति कीदृक १-'प्रमत्तः मद्यादिप्रमादवशगः, क १- 'इमंमि त्ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि, 'अदुवे 'ति अथवा 'परत्रे' ति परभवे, कथं पुनरिहापि जन्मनि न त्राणाय १, अत्रोच्यते वृद्धसम्प्रदायः Jus Education intimatio For Parts Only wr मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~421~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy