SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-] / गाथा ||४|| नियुक्ति: [२०५] (४३) उत्तराध्या बृहद्वृत्तिः ॥२१॥ प्रत 44A4 सूत्रांक । ससि, स मर्मणीव स्पृष्टः, तेणेव एक्कवयणेण संबुद्धो भणति-भयवं ! तुम्हे कत्थ अच्छह ?, तेण भण्णइ-उज्जाणे, असंस्कृता. ततो तं साहुं कयपजत्तियं जाणिऊण तस्स सगासं गतो, धम्म सोउं भणति-पवयामि जाव सयणं आपुच्छिऊणं, गतो णिययं घरं, बंधवे भजं च भणइ-जहा आवणे ववहरंतस्स तुच्छो लाभगो, ता दिसावाणिज करेस्सामि, दो य सत्यवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इहपुरं पावेह, तत्थ विढते ण किंचि गिण्हति, वीओ न किंचि मुल्लभंड देति, पुवविदत्तं च विलुपेति, तं कयरेण सह वचामि ?, सयणेण भणियं-पढमेण सह वच्चसु, तेहिं सो समणुण्णातो बंधुसहितो गओ उज्जाणं, तेहि भण्णति-कयरो सत्यवाहो ?, तेण भण्णति-णणु परलोगसत्यवाहो एस साहू असोग-1 छायाए उचविट्ठो णियएणं भंडेणं ववहारावेइ, एएण सह निवाणपट्टणं जामित्ति पचइतो ॥ यथा चायं वर्णिक १ किश्यसि, तेनैवैकवचनेन संबुद्धो भणति-भगवन्तो ! यूयं कुत्र तिष्ठय ?, तेन भण्यते-उद्याने, ततसं साधु कृतपर्याप्तिकं हात्वा तस्य सकाशं गतः, धर्म श्रुत्वा भणति-प्रवजामि यावत्स्वजनमापृच्छय, गतो निजं गृहं, बान्धवान् भार्या च भणति-यथा आपणे व्यवहरतस्तुच्छो लाभस्ततो विशावाणिज्यं करिष्यामि, द्वौ च सार्थवाही, तत्रैको मूल्यभाण्डं दत्त्वा सुखेनेष्टपुरं प्रापयति, तत्रोपार्जितान्न किश्चि-|| हाति, द्वितीयो न किचिन्मूल्यभाण्ड वदाति, पूर्वोपार्जितं च विलुम्पति (आच्छिनत्ति), तत्कतरेण सह प्रजामि', खजनेन भणिता-४॥२१०॥ प्रथमेन सह ब्रज, तैः स समनुज्ञातो बन्धुसहितो गत उद्यान, तैर्मण्यते-कतरः सार्थवाहः, तेन भण्यते-ननु परलोकसार्थवाह एष साधुरशोकच्छायायामुपविष्टो निजेन भाण्डेन व्यवहारयति, एतेन सह निर्वाणपत्तनं यामीति प्रश्नजितः। ||४|| दीप अनुक्रम [११९] wwjanorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~420~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy