SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [-] / गाथा ||१४-१५|| नियुक्ति: [१७८...] (४३) ***** प्रत सूत्रांक ||१४-१५|| * व्याख्या-'बिसालिसेहिति मागधदेशीयभाषया विसदशैः-खस्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः 'शीलैः' प्रतपालनात्मकैरनुष्ठानविशेषः, किम् ?-इज्यन्ते पूज्यन्त इति यक्षाः, यान्ति वा तथाविधर्द्धिसमुदयेऽपि । क्षयमिति यक्षाः, ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः, 'उत्तरोत्तराः' उत्तरोत्तरविमानवासिनः, उत्तरो वा उप-IM रितनस्थानवर्युत्तरः-प्रधानो येषु तेऽमी उत्तरोत्तराः 'महाशुक्ला' अतिशयोज्वलतया चन्द्रादित्यादयः, त इव 'दीप्यमानाः' प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-'मन्यमाना' मनसि अवधारयन्तः शब्दादिविषयावाप्तिसमुत्पनरतिसागरावगाढतयाऽतिदीर्घस्थितितया बा, किम् ?-न पुनश्चवनम् अपुनध्यवस्तम्-अधस्तिर्यगादिघूत्पत्त्यभावं, यदुक्तं 'मन्यमाना अपुनध्यव'मिति, तत्रोक्तमेव हेतुं सूत्रकृदाह-'अप्पिया' इत्यादिना, 'अप्पिताः' प्राकृतसुकतेन ढौकिता इव, केषाम् १-काम्यन्ते-अभिलप्यन्ते इति कामा देवानां कामा देवकामा:-दिव्याङ्ग-2 नाङ्गस्पर्शादयः, 'कामरूवविउविणोत्ति सूत्रत्वात्कामरूपचिकरणा-यथेष्टरूपाभिनिवर्तनशक्तिसमन्विताः, कुर्वन्ति हि ते उत्तरवैक्रियाणि समवसरणागमनादिषु तथा तथेति, येऽपि प्रयोजनाभावान्न कुर्वन्ति तेषामपि शक्तिरस्त्ये|वेत्येवमुच्यते, 'ऊर्च' कल्पोपरिवर्तिषु वेयकेष्वनुत्तरविमानकेषु च कल्पेषु सौधर्मादिषु यदि वा-ऊर्ध्वम्-उपरि कल्प्यन्ते विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादयो त्रैवेयकादया सर्वेऽपि कल्पा एव तेषु 'तिष्ठन्ति | मायुःस्थितिमनुपालयन्ति पूर्वाणि-वर्षसप्ततिकोटि लक्षषट्पञ्चाशत्कोटिसहस्रपरिमितानि बहूनि, जघन्यतोऽपि पल्यो * * दीप अनुक्रम [१०९-११०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~374~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy