SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [-] / गाथा ||३|| नियुक्ति: [१७८...] (४३) ॥१८२॥ प्रत सूत्रांक ||३|| 45-45% 2451-5 धभावनाभाषितान्तःकरणावसरे, असुराणामयमासुरस्तम्-असुरसम्बन्धिनं, चीयत इति कायस्तं, निकायमित्यर्थः, चतुरङ्गीया बालतपःप्रभृतिभिरपि तत्प्राप्तिरिति दर्शनार्थं देवलोकोपादानेऽपि पुनरासुरकायग्रहणम् , अथया देवलोकशब्दस्य ध्ययनम् है सौधर्मादिषु रूढत्वात्तदुपादानमुपरितनदेवोपलक्षणम् , इदं चाधस्तनदेवोपलक्षणमिति न पौनरुक्त्यम्, 'आहाकम्मेहिंति आधानम्-आधाकरणमित्यर्थः, तदुपलक्षितानि कर्माण्याधाकर्माणि तैः, किमुक्तं भवति ?-स्वयंविहितैरेय सरागसंयममहारम्भासुरभावनादिभिर्देवनारकासुरगतिहेतुभिः क्रियाविशेषः यथाकर्मभिर्वा-तत्तद्गत्यनुरूपचेष्टितैः|४ 'गच्छति' याति, इति सूत्रार्थः ॥ ३॥ तथाएगया खत्तिओ होइ, तओ चंडालबुक्कसो । तओ कीडपयंगों य, तओ कुंथ पिवीलिया॥४॥(सूत्रम् ) व्याख्या-'एकदेति मनुष्यजन्मानुरूपकर्मप्रकृत्युदयकाले 'खत्तियत्ति 'क्षण हिंसायां' क्षणनानि क्षतानि तेभ्यस्वायत इति क्षत्रियो-राजा भवति, 'तत' इति तदनन्तरं तको वा प्राणी 'चण्डालः' प्रतीतः, यदि वा शूद्रेण ब्रामण्यां जातश्चण्डालः, 'वोकसो' वर्णान्तरभेदः, तथा च वृद्धाः-"भणेण सुद्दीओ जातो णिसाउत्ति बुचति, बंभणेण वेसीए । जातो अंबटोत्ति वुचति, तत्थ णिसाएणं जो अंबट्ठीते जातो सो बुक्कसो भण्णति" इह च क्षत्रियग्रहणादुत्तमजातयः ॥१८॥ १ ब्राह्मणेन शूद्रयां जातो निषाद इत्युच्यते, ब्राह्मणेन वैश्यायां जातोऽम्वष्ठ इति उच्यते, तत्र निषादेन योऽम्बष्ठ्यां जातः स बुकसो दीप अनुक्रम [९८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~365~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy