SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [--] / गाथा ||२|| नियुक्ति: [१७८...] (४३) प्रत सूत्रांक ||२|| विश्व-जगद् विभूति-पूरयन्ति कचित्कदादिदुत्पत्त्या सर्वजगद्व्यापनेन विश्वभृतः, उक्तं च-“कत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽपि । जम्मणमरणाबाहा जत्थ जिएहि न संपत्ता ॥१॥" इदमुक्तं भवति-अवाप्यापि मानुदापत्वं सकतविचित्रकर्मानुभावतः पृथगजातिभागिन्य एव भवन्ति, का:-'प्रजाः' जनसमूहरूपाः, तदनेन प्रासमानु-1 पत्वानामपि कर्मवशाद्विविधगतिगमनं मनुषत्वदुर्लभत्वे हेतुरुक्तः, यद्वा संसारे कर्माणि नानाविधानि कृत्वा पृथगिति भिनासु नानागोत्रासु-अनेककुलकोयुदपलक्षितासु जातिपु-देवाद्युत्पत्तिरूपासु समापना:-सम्प्राप्ता वत्तेन्त | द इति गम्यते, णेति प्राग्वत्, 'विश्रम्भिताः' सजातविश्रम्भाः सत्यः प्रक्रमाकर्मखेव तद्विपाकदारुणत्वापरिज्ञानात् | काः -प्रजायन्ते इति प्रजा:-प्राणिन इति सम्बन्धः, तदनेन प्राणिनां विविधदेवादिभवभवनं मूलत एव मनुज-II त्वदुर्लभत्वे कारणमुक्तमिति सूत्रार्थः ॥२॥ अमुमेवार्थ भावयितुमाह एगया देवलोएसु, नरएसुवि एगया। एगया आसुरे काये, आहाकम्मेहिं गच्छइ ॥३॥ (सूत्रम्) cा व्याख्या-'एकदा' इत्येकस्मिन् शुभकर्मानुभवकाले दीयन्तीति देवाः तेषां लोकाः-उत्पत्तिस्थानानि देवगत्या-13 दिपुण्यप्रकृत्युदयविषयतया लोक्यन्त इतिकृत्वा तेषु देवलोकेषु, नरान् कायन्ति-योग्यतयाऽऽह्वयन्तीति नरकाः तेषु रत्नप्रभादिषु नारकोत्पत्तिस्थानेषु, अपिशब्दस्य चार्थत्वात्तेषु च, 'एकदा' अशुभानुभवकाले, तथा 'एकदा' तथावि १ नास्ति किल स प्रदेशो लोके वालापकोटीमात्रोऽपि । अन्ममरणाबाधा यत्र जीवैर्न संप्राप्ताः ।।१।। दीप अनुक्रम [९७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~364~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy