SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥४६॥ दीप अनुक्रम [ ९५] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...|| अध्ययनं [३], तत्रस्थमेव तत् । सर्वत्र वेदनाहेतुः कर्म सर्वत्रगं ततः ॥ १ ॥ प्रयोगश्च यत्र यद्वेदना निमित्तं कर्म तत्रस्थमेव तद्, अन्यथा दर्शितन्यायेनातिप्रसङ्गाद्, वेदनाहेतुश्च सर्वत्रात्मप्रदेशेषु कर्म इत्याद्याचार्योक्तं तेणं गंवण सिद्धं, एत्तियं भणियं आयरिएहिं एवं पुणरवि सो संलीणो अच्छर, समप्पड ततो खोभेहामि । अन्नया नवमे पुढे पच्चक्खाणे साहूणं जावज्जीवाए तिविहं तिविण पाणातिवायं पञ्चकखामि, एयं पचक्खाणं वणिज्जर, ताहे सो भणति - अवसिद्धंतो, ण होति एवं पुण, कहं कायचं ?, सुणेह पञ्चक्खाणं सेयं अपरिमाणेण होइ कायवं । जेसिं तु परीमाणं तं दुहुं होइ आसंसा ॥ १७७॥ Education into व्याख्या - स पञ्चक्खामि पाणाइवार्य अपरिमाणाए तिविहं तिविहेणं, एवं सवं आवकहियं किं निमित्तं परिमाणं न कीरति ?, जो सो आसंसादोसो सो णियत्तितो भवति, जावजीवाए पुण भणतेण परिमाणेण अष्भुवगयं भवति, जहाऽहं हणिस्सामि पाणाई, एतन्निमित्तं अपरिमाणाएं कायवं ॥ स चैवं वदविन्ध्येनाभिदधे - यथाऽयं निर्युक्ति: [१७६] १ तेन गत्या शिष्टम् एतावत् भणितमाचार्यैः एवं पुनरपि स संलीनस्तिष्ठति, समाप्यतां ततः क्षोभयिष्यामि । अन्यदा नवमे पूर्वे प्रत्याख्याने साधूनां यावज्जीवतया त्रिविधं त्रिविधेन प्राणातिपातं प्रत्याख्यामि, एतत् प्रत्याख्यानं वर्ण्यते, तदा स भणति अपसिद्धान्तः, न भवत्येवं पुनः कथं कर्त्तव्यं ?, शृणुत । सर्व प्रत्याख्यामि प्राणातिपातमपरिमाणतया त्रिविधं त्रिविधेन, एवं सर्व यावत्कथिकं किं निमित्तं परिमाणं न क्रियते १ यः स आशंसादोषः स निवर्त्तितो भवति, यावज्जीवतया पुनर्भणता परिमाणेनाभ्युपगतं भवति, यथाऽहं हनिव्यामि प्राणादीन् एतन्निमित्तमपरिमाणेन कर्त्तव्यं For Fasten मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~352~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy