________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [ ९५]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१...] / गाथा ||४६...||
अध्ययनं [३],
देवंदिया रक्खिजा दसपुरं गया, महुराए अकिरियवाई उट्टितो, जहा णत्थि माया णत्थि पिया एवमादिणाहियवादी, तत्थ संघसमवातो कतो, तत्थ पुण वादी णत्थि, ताहे इमेसिं पर्यट्टियं, इमे य जुगप्पहाणा, ताहे आगया, तेसिं साहेति, ते य महला, ताहे तेहिं गोट्ठामाहिलो पट्टिओ, तस्स य वायलद्धी अस्थि, सो गतो, सो तेण वाए पराजितो, सोऽवि ताव तत्थ सहेहिं आभट्ठो वरिसारते ठितो अच्छति, ततो आयरिया समिक्खंति, को गणहरो हवेज्जा ?, ताहे दुम्बलियापुस्तमित्तो समिक्खितो, जो पुण तेसिं सयणवग्गो सो बहुओ, तेसिं गोहामाहिलो वा फग्गुरक्खितो या अणुमतो, गोट्ठामाहिलो आयरियाण माउलओ, तत्थ आयरिया सबै सदावित्ता दि तं करेंति - णिष्फावकुडो तेलकुडो घयकुडो य, ते पुण हेट्ठा होता कया गिप्फाचा सधे णेंति, तेलमवि णेति
ratnamation
१ न्द्रवन्दिता रक्षितार्या दशपुरं गताः, मथुरायामक्रियावादी उत्थितः - यथा नास्ति माता नास्ति पिता एवमादिनास्तिकवादी, तत्र सङ्घसमवायः कृतः, तत्र पुनर्वादी नास्ति, तदाऽमीभ्यः प्रवर्त्तितम् इमे च युगप्रधानाः, तदा आगताः, तेभ्यः कथयति, ते च महान्तः, तदा तैर्गोष्ठमाहिल: प्रेषितः, तस्य च वादलब्धिरस्ति स गतः तेन स वादे पराजितः, सोऽपि तावत्तत्र श्राद्धर्विज्ञतः वर्षांरात्रे स्थितोऽभूत्, तत आचार्याः समीक्षन्तेको गणधरो भवेत् ?, तदा दुवैलिकापुष्पमित्रः समीक्षितः, यः पुनस्तेषां खजनवर्गः स बहुः, तेषां गोष्ठमाहिलो वा फल्गुरक्षितो वाऽनुमतः गोष्टमाहिल आचार्याणां मातुलः, तत्राचार्याः सर्वान् शब्दयित्वा दृष्टान्तं कुर्वन्ति-निष्पावकुट: तैलकुटो घृतकुटध, ते पुनरवाङ्मुखीकृता निष्पावाः सर्वे निर्यन्ति, तैलमपि निरेति
निर्युक्ति: [१७५]
For Fans Only
~ 346~
www.incibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरिविरचिता वृत्तिः