SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [...] / गाथा ||४६...|| नियुक्ति: [१७४] (४३) चतुरङ्गीया ध्ययनम् बृद्धृत्तिः प्रत सूत्रांक ||४६|| उत्तराध्यय अणंतविसेसो य, एते छत्तीसं, एककमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी णोअपुढवी, एवमवादिष्वपि, तत्थ पुढविं देहत्ति मट्टिया देति, अपुढविं देहत्ति तोआइ, णोपुढवी देहति न किंचि देति, पुढविवइरिचं वा पुणो देइ, नो अपुढविं देहित्ति न किंचि देति, एवं जहासंभवं विभासा ॥ स्थविराश्च गोष्ठमाहिलाः स्पृष्टमबद्धं प्ररूप॥१७२॥ यन्ति यथा तथाऽऽह दसपुरनगरुच्छुघरे अजरक्खिय पुसमित्ततियगं च । गुट्टामाहिल नव अट्ट सेसपुच्छा य विंझस्स १७५ व्याख्या-अस्याः संस्कारः सुकरः ॥ १७५ ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यकचूर्णिणतोऽवगन्तव्यः, नवरमिहोपयोगि किश्चिदुच्यते पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्टी, दसपुरनयरे समुप्पण्णा ॥१॥ ते देवि १ अनन्त्यविशेषश्च, एते पत्रिंशत् , एकैकस्मिंश्चत्वारों विकल्पा:-पृथ्वी अपृथ्वी नोवृथ्वी नोअपृथ्वी, ततः पृथ्वी देहीति मृत्तिका || भाददाति, अपृथ्वी देहीति तोयादि, नोपृथ्वी देहीति न किश्चिददाति, पृथ्वीव्यतिरिक्त वा पुनर्ददाति, नोअपृथ्वी देहीति न किश्चिरदाति, एवं यथासंभवं विभाषा ।२ पञ्च शतानि चतुरशीत्यधिकानि वदा सिद्धिगतात् वीरात् । अवद्धिकानां दृष्टिदशपुरनगरे समुत्पन्ना C ॥१॥ ते देवे KARACC दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~345~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy