SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७१] (४३) ॐe+ प्रत सूत्रांक ||४६|| गित्वाविनाभावि येन तदभिधानात्तदप्युक्तं भवेत् , तथा च पूज्या:-"बहुबहुविहाइगहणे णणूवओगबहुआ सुएऽभिFilहिया । तमणेगग्गहणं चिय उवओगाणेगया णत्थि ॥१॥” अथैकत्रोपयुक्तस्थान्यत्राप्युपयोगनिश्चयेनेति पक्षः, सो ऽपि न, यस्माद्यधन्यत्रोपयुक्तमपि मनोऽन्यत्राप्युपयुज्यमानं निश्चीयेत तदा क्वचित् व्याक्षिसमनाः पुरः सन्निहितप-14 दार्थान्तरेऽप्युपयोग लक्षयेत् , न चैवं, तदुक्तम्-"अन्नविणिउत्तमन्नं विणितोगं लहति जइ मणो तेणं । हत्यि ठियपि || पुरतो किमन्नचित्तो न लक्खेइ ? ॥१॥” ततश्च स्थितमेतत्-गोवहितचित्तस्य, नोपयोगो यथा गजे । शीतोपयुक्तचित्तस्य, नोपयोगस्तथाऽऽतपे॥१॥प्रयोगश्च-य एकत्रावहितचित्तो न सोऽन्यस्य ग्राहको, यथा गवाहितचित्तो हस्तिनः, शीतावहितचित्तश्च शीतवेदनाकाले जीवः, इत्थं संज्युपयोगमाश्रित्योक्तं, सामान्येन तु-कारणं परिणाम्ये-10 कोपयुक्तनिजशक्तिकम् । तदैवाशक्तमन्यस्मिन्नुपयुक्तं(योक्तुं) मृदादिवत् ॥१॥ प्रयोगश्च-यत्परिणामि कारणमेकत्रोपयुCक्तशक्तिकं न तदेव तदन्यत्रोपयुज्यते, यथा घटोपयुक्ता मृत् शरावादिष, शीतवेदनोपयुक्तश्च तत्काले जीवः, उक्तं च-४ "उवओगमतो जीवो उपउज्जइ जेण मि तं कालं । सो तम्मओपओगो होइ जहिंदोवओगम्मि ॥१॥ सो तदुका बहुबहुविधादिग्रहणे ननूपयोगबहुता श्रुतेऽभिहिता । तदनेकग्रहणमेव उपयोगानेकता नास्ति ॥ १ ॥ २ अन्यविनियुक्तमन्य विनियोग ४ लभते यदि मनस्तेन । हस्तिनं स्थितमपि पुरतः किमन्यचित्तो न लक्षयति ॥ १॥ ३ उपयोगमयो जीव उपयुज्यते येन यस्मिन् तस्मिन् है काले । स तन्मयोपयोगो भवति ययेन्द्रोपयोगे ॥ १॥ स तदु rn- दीप अनुक्रम [९५] **** wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~334~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy