SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-1, नियुक्ति: [२८] (४३) प्रत ॥१४॥ सूत्रांक ऽवयारो से" । गुणप्रमाणं तु द्विधा-जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्रास्य जीवोपयोगरूपत्वाजीवगुणप्रमाणे - अध्ययनम् वतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतरुयात्मकेऽस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानाऽऽगमारात्मके प्रकृताध्ययनस्याप्तोपदेशरूपतयाऽऽगमनमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रा र्थोभयात्मनि, तथा चाह-"जीवाणण्णतणओ जीवगुणेणेह भावओ नाणे । लोउत्तरसुत्तत्योभयागमे तस्स भावाओ 5॥१॥" तत्राप्यात्मानन्तरपरम्परागमभेदतखिविधे अर्थतस्तीर्थकरगणधरतदन्तेवासिनः सूत्रतस्तु स्खचिरतच्छिप्यताशिष्यानपेक्ष्य यथाक्रममस्यात्मानन्तरपरम्परागमेष्ववतारः, सङ्ख्याप्रमाणमनुयोगद्वारादिषु अपश्चितमिति तत एवावधारणीयं, तत्र चास्य परिमाणसङ्ग्यायामवतारः, तत्रापि कालिकश्रुतरष्टिवादश्रुतपरिमाणभेदतो द्विभेदायां कालिकथुतपरिमाणसङ्ख्यायां, दिवा रात्री च प्रथमपश्चिमपौरुष्योरेवैतत्पाठनियमात् , तत्रापि शब्दापेक्षया || सङ्ख्ययाक्षरपादश्लोकाद्यात्मकतया सङ्ख्यातपरिमाणात्मिकायां पर्यायापेक्षया स्वनन्तपरिमाणात्मिकायाम् , अनन्तगमपर्यायवादागमस्य, तथा चाह-"अणंता गमा अर्णता पजवा" इत्यादि । वक्तव्यता-पदार्थविचारः, सा च खपरोभयसमयभेदतनिधा, तत्र खसमयः-अर्हन्मतानुसारिशावात्मकः, परसमया-कपिलायभिप्रायानुवतिग्रन्थखरूपः || BI॥१४॥ उभयसमयस्तूभयमतानुगतशाखखभावः, तत्रास्य खसमयवक्तव्यतायामेवावतारः, खसमयपदार्थानामेवात्र वर्णनात्, १ जीवानन्यवाजीवगुणेनेह भावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयात्मके तस्य भावात् । १ । २ अनन्ता गमा अनन्ताः पर्यवाः दीप अनुक्रम [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~31~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy