SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७] (४३) प्रत सूत्रांक ||४६|| से जमाली भगवया गोयमेणं एवं बुत्ते समाणे संकिए कंखिए जाव णो संचाएति भगवतो गोयमस्स किंचिवि. पमोक्खमक्खाइत्तएत्ति तुसिणीए संचिहति, जमालित्ति समणे भगवं महावीरे जमालि एवं बयासी-अस्थि णं जमाली! मम बहवे अंतेवासी छउमत्था जेणं पहू एवं वागरणं वागरित्तए, जहा णं अहं, नो चेव णं एयप्पयार भासं भासित्तए, जहा णं तुमं, सासए लोए जमाली!, जन्न कयाइ णासीन कयाइ ण भवइ न कयाइ न भविस्सइ। भुवं च भवइ भविस्सइ य धुवे जाव णिचे, असासए लोए जमाली!, जंणं उस्सप्पिणी भवित्ता ओसप्पिणी भवइ । माओसप्पिणी भवित्ता उस्सप्पिणी भवइ, सासए जीवे जमाली!, जंण कयाइ नासी जाव णिचे, असासए, जपणं रतिते भवित्ता तिरिक्खजोणिए भवति. तिरिक्खजोणिए भवित्ता मणुस्से भवति, मणुस्से भवित्ता जोणीए देवे १ स जमालिभंगवता गौतमेनैवमुक्तः सन् शशितः काडिनो यावन्न शक्रोति भगवतो गौतमस्य किश्चिदपि प्रमोक्षमाख्यातुमिति । तूष्णीकः सतिष्ठते, जमाले ! इति श्रमणो भगवान महावीरो जमालिमेवमवादी-सन्ति जमाले ! मम बहवोऽन्तेवासिनश्छदास्था ये प्रभव एतम्याकरणं व्याकर्तुं, यथाऽहं, नो चैव एतत्प्रकारां भाषां भापितुं, यथा त्वं, शाश्वतो लोको जमाले !, यत् न कदाचिन्नासीत् न कदाचिन्न ४ भवति न कदाचिन्न भविष्यति, बभूव च भवति भविष्यति च धुवो वावन्नित्या, अशाश्वतो लोको जमाले!, यत् उत्सर्पिणी भूत्वा अवसर्पिणी भवति अवसर्पिणी भूत्वा उत्सर्पिणी भवति, शाश्वत्तो जीवो जमाले !, यत् न कदाचिन्नासीत् यावन्नित्यः, अशाश्वतो, यत् नैरविको भूत्वा || तिर्यग्योनिको भवति, तिर्यम्योनिको भूत्वा मनुष्यो भवति, मनुष्यो भूत्वा योन्या को RRC दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~314~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy