SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||४६|| उत्तराध्य. पडिसुणेति, इच्छामो अजो! सम्म पडिचोयणा, ताहे सा गंतूण जमालिं पण्णवेति, सो जाहे ण गिण्हति, ताहे सह- चतुराया मेस्सपरिवारा सामि उपसंपजित्ता णं विहरह। इमोऽपि ततो लहुंचेव गतो चंपं णयरिं, सामिस्स अदूरसामंते ठिबाध्ययनम् सामि भणति-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा णिग्गंथा छउमत्था भवित्ता छउमत्थावकमणेणं ॥१५॥ अवकंता, णो खलु अहं तहा छउमत्थो भवित्ता छउमत्थावकमणेणं अवकते, अहं णं उप्पण्णणाणदसणधरे अरहा | |जिणे केवली भवित्ता केवलिअवकमणेणं अवकते, तए णं भगवं गोयमो जमालिं एवं बयासी-णो खलु जमाली! केव-है। शलिस्स णाणे वा दंसणे वा सेलेसिया भसि वा जाव कर्हिसि आवरिजद वा निवारिजति बा, जदि णं तुम जमाली! उप्पण्णणाणदसणधरे तो णं इमाई दो वागरणई वागरेहि-सासए लोए ? असासए?, सासए जीवे असासए ?, तए णं १ प्रतिशृणोति, इच्छाम आर्य ! सम्यक् प्रतिचोदना, तदा सा गत्वा जमालि प्रज्ञापयति, स यदा न गृह्णाति तथा सहसपरिवारा खामिनमुपसंपद्य विहरति । अयमपि ततो लम्वेव गतश्चम्पा नगरी, स्वामिनोऽदूरसमीपे खित्वा स्वामिनं भणति-यथा देवानुप्रियाणां बह्वोऽन्तेवासिनः श्रमणा निर्मन्थाः छपाथा भूत्वा छद्मस्थावक्रमणेनावक्रान्ताः, नो खल्वहं तथा उद्यस्थो भूत्वा छद्मस्थावक्रमणेनावकान्तः, अहमुत्पन्नज्ञानदर्शनधरोऽनि जिनः केवली भूखा फेवल्यवक्रमणेनावक्रान्तः, ततो भगवान् गौतमो जमालिभेवमवादी-नो खलु जमाले !|४|॥१५॥ केवलिनो ज्ञानं वा दर्शनं वा शैले (न) वा स्तम्भे (न)वा यावत्कचिदपि आत्रियते वा निवार्यते वा, यदि जमाले ! त्वमुत्पन्नज्ञानदर्शनधरस्तदा इमे द्वे व्याकरणे व्याकुरु-शाश्वतो लोकोऽशाश्वतः ?, शाश्वतो जीवोऽशाश्वतः १, ततः दीप अनुक्रम [९५] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~313~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy