________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७]
(४३)
प्रत सूत्रांक ||४६||
सत्तराध्य. तथाहि-कृतक्रियमाणके किमेकान्तेन निश्चितभेदे १ अथ कथञ्चिद्, यद्येकान्तेन तत्किं तदैक्ये सतोऽपि करणप्र- चतुरङ्गीचा बृहद्वृत्तिः
सङ्गतः १ उत क्रियानुपरमप्राप्ते २ राहोखित् प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्ते ३ रथ क्रियावैफल्याऽऽपदितितो ४ दीर्घक्रियाकालदर्शनानुपपत्तेर्वा ५१, तत्र न तावत्सतोऽपि करणप्रसङ्गत इति युक्तम् , असत्करणे हि . ॥१५॥ खपुष्पादेरेव करणमापद्यत इति कथञ्चित्सत एव करणमस्माभिरभ्युपगतं, न चाभ्युपगतार्थस्य प्रसअनं युज्यते १,
नापि क्रियानुपरमप्राप्तः, यत इह क्रिया किमेकविषया भिन्नविषया बा?, यद्येक विषया न कश्चिद्दोषः, तत्र हि यदि द कृतं क्रियमाणमुच्यते तदा तन्मतेन निष्पन्नमेव कृतमिति तस्यापि क्रियमाणतया क्रियानुपरमप्राप्सिलक्षणो दोषः।
स्थात् , न तु क्रियमाणं कृतमित्युक्ती, तत्र क्रियाऽऽवेशसमय एव कृतत्वाभिधानात् , उक्तं हि-"क्रियाकालनिष्ठा-1 Sकालयोरक्य"मिति, अथेवमपि कृतक्रियमाणयोरैक्ये कृतस्य सत्त्वात् सतोऽपि करणे तदवस्थः प्रसङ्गः, तदसत्, x पूर्व हि लब्धसत्ताकस्य क्रियायामयं प्रसङ्गः स्यात् , न तु क्रियासमकालसत्तावासी, अथ भिन्नविषया क्रिया तदा |सिद्धसाधनं, प्रतिसमयमन्यान्यकारणतया बस्तुनोऽभ्युपगमेन भिन्नविषयक्रियानुपरमस्यास्माकं सिद्धत्वात् २, अथ प्रथमादिसमयेष्वपि कार्योपलम्भप्रसक्तेरिति पक्षः, क्रियमाणस्य हि कृतत्वे प्रथमादिसमयेष्यपि सवादुपलम्भ:2 प्रसज्यत इति, तदपि न, तदा हि शिवकादीनामेव क्रियमाणता, ते चोपलभ्यन्ते एव, उक्तं च-"अन्नारम्भे अन्नं
१ अन्यारम्भेऽन्यत् कथं दृश्यतां यथा घटः पटारम्भे शिवकादयो न कुम्भः कथं श्यतां स तवद्धायाम् ॥१॥
दीप अनुक्रम
[९५]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~309~