________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...||
नियुक्ति: [१६०]
(४३)
प्रत सूत्रांक ||४६||
उत्तराध्यहि समिला पन्भट्ठा सागरसलिले अणोरपारंमि । पविसेजा जुगछिडं कहवि भमंती भमंतम्मि ॥२॥ सा चंडवा- चतुरङ्गीया यपीईपणोलिया अपि लभेज जुगछिडं। ण य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ ॥३॥इति गाथाभ्यो
ध्ययनम् बृहद्धृत्तिः
जुगोदाहरणमवसेयम् ॥ ॥१५०॥18| इयाणि परमाणू, जहा एगो खंभो महप्पमाणो, सो देवेण चुण्णेऊणं अविभागिमाणि खंडाणि काऊण णलि
याए पक्खित्तो, पच्छा मंदरचूलियाए ठाऊण फूमितो, ताणि णट्ठाणि, अस्थि कोऽवि ?, तेहिं चेष पुग्गलेहिं तमेव || खंभं णिवत्तेज्ज ? णो इणमढे समटे, एस अभावो, एवं भट्ठो माणुसातो ण पुणो । अहवा सभा अणेगखंभसयसंनिविट्ठा, सा कालंतरेण झामिया पडिया, अत्थि पुण कोऽपि ?, तेहिं चेव पोग्गलेहिं करेजा, णोत्ति, एवं माणुस्संग दुलभं ॥ लद्धेऽवि मानुष्यत्वे श्रुतिरपि दुर्लभेति दर्शयन्नाह
१ यत्र (दि) समिला प्रभ्रष्टा सागरसलिलेऽनर्वापारे । प्रविशेयुगच्छिद्रं कथमपि भ्राम्यति भ्राम्यन्ती ॥२।। सा चण्डवातवीचिप्रणोदिताऽपि लभेत युगच्छिन्द्रम् । न च मानुषाद्धष्टो जीवः प्रतिमानुषं लभते ॥३॥ इदानीं परमाणु:-यथैका स्तम्भो महाप्रमाणः, स*
देवेन चूर्णयित्वा अविभागान् खण्डान कृत्वा नलिकायां प्रक्षिप्तः, पञ्चान्मन्दरचूलिकायां स्थित्वा फूलतः, ते नष्टाः, अस्ति कोऽपि ॥१५०॥ तारेव पुलस्तमेव स्तम्भ निर्वतयेत् , न एषोऽर्थः समर्थः, एपोऽभावः, एवं भ्रष्टो मानुषान्न पुनः । अथवा सभा अनेकसम्भशतसमि
विष्टा, सा कालान्तरे ध्माता पतिता (च), अस्ति पुनः कोऽपि ?, तैरेव पुद्रलैः कुर्यात् ? नेति, एवं मानुषं दुर्लभं ।। लब्धेऽपि
दीप अनुक्रम
[९५]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 301~