________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१],
मूलं [-1,
नियुक्ति: [२८]
(४३)
अध्ययनम्
प्रत
सूत्रांक
उत्तराध्य. ततश्चतुर्विशतेश्चतुष्केण भागहारः, तत्र लब्धाः पद ६, ततश्चतुर्थपतौ तावन्त एवाधोऽधश्चतुष्कत्रिकद्विकैककाः स्था- बृहद्वृत्तिः
प्याः, यावज्जाता चतुर्विंशतिः, ततश्चातनपतिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पतिः पूरणीया । भूयः षकस्य
त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपसी द्वौ त्रिको पुनौवेव द्विको भूय एकको च द्वावधः स्थापनीयौ, ॥१३॥ अधस्ताच्च पुरःस्थिताकत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणेच पतिः पूरणीया। पड्भागहारलब्ध
स द्विकस्य विभजने लब्ध एकः, ततो द्वितीयपसी द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्थाङ्कपरिहारा|दिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपतिः कार्या। प्रथमपतिस्तु पुरस्थाङ्कपरिहारतः पूरणीया। उक्त च-"गणितेऽन्त्यविभक्ते तु, लब्धं शेषैविभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥" इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु षट्कापेक्षया पञ्चकादयः, 'आदा विति च षष्ठपङ्की, 'अन्त' इति च पञ्चमादिपताविति। उक्ताऽऽMनुपूर्वी, सम्प्रति नाम, तत्र नमति-ज्ञानरूपादिपर्यायभेदानुसारतो जीवपरमाण्यादिवस्तुप्रतिपादकतया प्रवीभवतीति |
नाम, तथा थाह-"ज पत्थुणोऽभिहाणं पजवभेयाणुसारितं नाम । पइभेयं जंणमए पइमेयं जाइ जंभणियं ॥१॥" तकनामादि दशनामान्तम्, इह तु पड्डिधनानौदयिकादिषड्भावरूपेणाधिकारः, तदन्तर्भूतक्षायोपशमिकभावे | श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह च--"छविहणामे भावे खोवसमिए सुर्य समोयरह । जं सुय१ यदस्सुनोऽभिधानं पर्यायभेदानुसारि तन्नाम । प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् ॥ १॥२ डिधनानि भावे क्षायोपशमिके
दीप अनुक्रम
|॥ १३ ॥
-
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 29~