SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४५|| नियुक्ति: [१३५] (४३) प्रत सूत्रांक ||४५|| इमाए कोउएण सरावं फेडियं, नवरं पेच्छइ पियरं, ताए नायं-जं होइ तं होउ, इच्छाए भुंजामि भोए, पच्छा ताई रहकिलंताई उग्गए सूरे न पडिबुझंति, पच्छा बंभणी मागहियं भणइ-- अइरुग्गयए य सूरिए, चेइयथूभगए य वायसे। भित्तीगयए य आयवे, सहि ! सुहिओहुजणो न बुज्झइ॥ व्याख्या-अचिरोद्गतके च सूर्ये, कोऽभिप्रायः ?-प्रथमोदिते रखौ, चैत्यस्तूपगते च यायसे, अनेनोचे विवखतीत्साह, भित्तिगते चातपे, अनेन चोचतर इति, सखि ! सुखितोहुर्वाक्यालङ्कारे जनो'न बुध्यते' न निद्रां जहाति, अनेनात्मनो दुःखितत्वं प्रकटयति, सा हि भर्तृविरहदुःखिता रात्री न निद्रा लब्धवतीति मागधिकार्थः ॥ १३५॥ पच्छा सा तीसे धूया पडिसुणित्ता पडिभणति मागहियंतुम एव य अम्म हे! लवे,मा हु विमाणय जक्खमागयोजक्खहडए हुतायए,अन्निं दाणि विमग्ग ताययं॥ व्याख्या-त्वमेव चाम्ब !-मातः हे इत्यामत्रणे 'अलापीः उक्तवती शिक्षासमये यथा-'मा हुत्ति मैव 'विमाणय'त्ति ____ १ अनया कौतुकेन शरावं स्फेटितं, नवरं पश्यति वातं, तया ज्ञात-बद्भवति तद्भवतु, इच्छया भुजे भोगान , पश्चात्ती रतिकान्तौ ४ उगते सूर्ये (अपि) न प्रतिबुध्येते, पश्चाद् ब्राह्मणी मागधिका भणति-२ पश्चात्तस्याः सा दुहिता प्रतिभुत्य प्रतिभणति मागधिकाम् दीप अनुक्रम [१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~275~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy