________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||४२-४३||
नियुक्ति: [१२०]
(४३)
प्रत
सूत्रांक
||४२
-४३||
उत्तराध्य. निरट्रगंमि विरओ, मेहुणाओ सुसंवुडो। जो सक्खं नाभिजाणामि, धम्म कल्लाण पावगं ॥४२॥(सूत्रम्)
ध्ययनम् बृहद्वृत्तिः
है| तवोवहाणमायाय, पडिम पडिवजओ । एवंपि मे विहरओ, छउमण गियद्दति ॥ ४३ ॥ (सूत्रम् ) ॥१२८॥
व्याख्या-'णिरटुगंमित्ति अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थक तस्मिन् सति, 'विरतः' निवृत्तः, है कस्मात् -मिथुनस्य भावः कर्म वा मैथुनम्-अग्रल तस्मात् , आश्रयान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात् , उक्तं हि-"दुपंचया इमे कामा' इत्यादि, सुष्टु संवृतः सुसंवृतः-इन्द्रियनोइन्द्रियसंवरणेन, यः साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुखभावं 'कल्लाण'त्ति बिन्दुलोपाकल्याणं शुभं 'पापकं' वा तद्विपरीतं, वेत्यस्य गम्यमानत्वात् , यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति(अणति)-प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्त, पापकं वा नरकादिहेतुम् , अयमाशयः-यदि विरतौ कश्चिदर्थः सिधेन्नैयं ममाज्ञानं भवेत्।। कदाचित् सामान्यचर्ययय न फलावाप्तिरत आह-तपो-भद्रमहाभद्रादि उपधानम्-आगमोपचाररूपमाचाम्लादि| 'आदाय' स्वीकृत्य चरित्वेतियावत् 'प्रतिमा' मासिक्यादिभिक्षप्रतिमा 'पडिजिय'त्ति प्रतिपद्याजीकृल्प, पठ्यते च- १२८॥ 'पडिम पडिवजओ'त्ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्तां सामान्यचर्ययेत्सपि
१ दुष्पत्यजा इमे कामाः ।
दीप अनुक्रम [९१-९२]
4g
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~258~