________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||३५||
नियुक्ति: [११६]
(४३)
प्रत सूत्रांक ||३५||
उत्तराध्य. सावत्थीए नयरीए जियसत्तू रपणो पुत्तो भद्दो नाम, सो निविषणकामभोगो तहारूवाणं थेराणमंतिते पवतितो,
परीपहाकालेण य एगलविहारपडिमं पडिवण्णो, सो विहरतो वेरजे चारिउत्तिकाऊण गहिओ, सो य पंतायेऊण खारेण
ध्ययनम् बृहद्वृत्तिःपटातच्छिओ, सो दम्भेहिं वेढिऊण मुको, सो दम्भेहिं लोहियसंमीलिएहिं दुक्खाविजंतो सम्म सहइ । एवं शेषसाधु॥१२॥
भिरपि सम्यक् सोढग्यः तृणस्पर्शपरीपहः ॥ तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पकोत् खेदतो I विशेषेण जलसम्भव इत्यनन्तरं तत्परीषहमाहकिलिन्नगाए पंकेणे, मेहावी व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥३६॥ (सूत्रम्)
व्याख्या-क्लिन्नमनेकार्थत्वाद्धातूनां निचितं पाठान्तरतः क्लिष्टं वा-बाधितं गात्रं-शरीरमस्येति क्लिन्नगात्रः क्लिएगात्रो या, मेधावी-बाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ । वोकतो होइ आयारो, जढो हवइ संज-| मो॥१॥' इत्यागममनुस्मरन्न स्नानरूपमर्यादानतिवर्ती, केन पुनः क्लिन्नगात्रः क्लिष्टगात्रो वेत्साह-पकेन' ।१ श्रावस्त्यां नगर्या जितशत्रो राज्ञः पुत्रो भद्रो नाम, स निर्विण्णकामभोगः तथारूपाणां स्थविराणामन्तिके प्रत्रजितः, कालेन चैकाकि-11 [विहारप्रतिमा पतिपन्नः, स विहरन वैराग्य चारिक इतिकृत्वा गृहीतः स च पीडयित्वा (पियित्वा) तक्षितः (सिक्तः) क्षारण, स दवेष्टयित्वासा मुक्तः, सदमैं रुधिरसंमिलितैर्दुःश्यमानः सम्यक् सहते । २ ब्याधिमान् वाऽरोगो वा सानं यस्तु प्रार्थयते । व्युत्क्रान्तो भवत्याचारस्त्यक्तो | भवति संयमः ॥ २॥
SARDA%ESCAMPCAT
दीप अनुक्रम
[८४]
JABERatin intimational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 246~