________________
आगम
(४३)
प्रत
सूत्रांक
||२५||
दीप
अनुक्रम [७४]
उत्तराध्य.
बृहद्वृत्तिः
॥ ११३ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||२५||
अध्ययनं [२],
मालागारस्स सरीरमणुपविट्ठो, तडतडस्स बंधे छेत्तूण लोहमयं पलसहस्सनिफन्नं मोग्गरं गहाय अण्णाइट्ठो समाणो ते छप्पि इत्थिसत्तमे पुरिसे घाति, एवं दिने दिने छ इत्थिसत्तमे पुरिसे घाएमाणे विहरह, जणवतोऽवि रायगिहातो णगरातो ण ताव णिग्गच्छइ जाव सत्त घातियाई । तेणं कालेणं तेणं समर्पणं भगवं महावीरे समोसरिए, जाव सुदंसणो सेट्ठी बंदतो णीह, अजुणपण दिट्ठो, सागारपडिमं ठिओ, न तरह अक्कमिउं, परिपेरतेहि भमित्ता परिसंतो, अज्जुणतो सुदंसणं अणमिसाए दिट्ठीए अवलोएद, जक्खोऽवि मोग्गरं गहाय पडिगओ, पडितो अज्जुणतो, उडिओ य तं पुच्छर-कहिं गच्छसि ?, भणइ-सामिं बंदिउं, सोऽवि गतो, धम्मं सोचा पचतितो । रायगिहे
Education Intational
१ मालाकारस्य शरीरमनुप्रविष्टः, त्रटनटदितिवन्धान् हिरवा लोहमयं सहस्रपलनिष्पन्नं मुद्ररं गृहीत्वा अन्याविष्टः ( परायत्तः ) सन् तान् पढपि स्त्रीसप्तमान् पुरुषान् घातयति, एवं दिने दिने पट् स्त्रीसप्तमान् पुरुषान् घातयन् विचरति, जनपदोऽपि राजगृहात् नगरान्न तावन्निर्गच्छति यावत्सप्त घातितानि । तस्मिन् काले तस्मिन् समये भगवान् महावीरः समवसृतः यावत् सुदर्शनः श्रेष्ठी बन्दको निरेति, अर्जुनेन दृष्टः, साकारप्रतिमां स्थितः, न शक्नोत्याक्रमितुं परिपर्यन्तेषु भ्रान्त्वा परिश्रान्तः, अर्जुनः सुदर्शनमनिमेषया रक्षा अवलो कयति, यक्षोऽपि मुङ्गरं गृहीत्वा प्रतिगतः पतितोऽर्जुनः, उत्थित तं पृच्छति गच्छसि ?, भगति स्वामिनं वन्दितुं सोऽपि गतः, धर्म श्रुत्वा प्रब्रजितः, राजगृहे
निर्युक्तिः [११०]
For Fasten
~228~
परीषहाध्ययनम्
२
॥११३॥
www.ncbrary.org
v मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः