________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२५||
नियुक्ति: [११०]
(४३)
PORENA
प्रत सूत्रांक ||२५||
याए गोट्ठीएहिं छहिं जणेहिं दिहा, ते भणति-एसा अजुणमालागारस्स भजाऽपडिरूवा, गिण्हामो णं, तेहिं सा । गहिया, छवि जणा तस्स जक्खस्स पुरतो भोगे भुंजंति, सोऽवि मालागारो णिचकालमेव अग्गेहि वरेहिं पुप्फेहिं जक्वं
अचेइ, अचिउकामो ततो आगच्छद, ताए ते भणिया-एसो मालागारो आगच्छति तो तुम्भे मए किं विसज्जेहिह?, तेहिं। जणायं-एयाए पियं, तेहिं भणियं-मालागारं बंधामो, तेहिं सो बद्धो अबहोडेण, जक्खस्स पुरतो बंधिऊण पुरतो चेव से x भारियं भुजंति, सा य तस्स भत्तारस्स मोहुप्पाइयाई इत्थिसहाई करेइ, पच्छा सो मालागारो चितेति एवं अहं जक्खं पणिचकालमेव अग्गेहिं बरहिं पुप्फेहि अचेमि, तहावि अहं एयस्स पुरतो चेव एवं कीरामि, जइ एत्थ कोइ जक्खो होतो तो अहं न कीरतो, एवं सुबत्तं एवं कर्ट णत्यि एत्थ कोइ मोग्गरपाणी जक्खो, ताहे सो जक्खो अणुकंपंतो
१ गोष्ठीकैः पर्जिनदृष्टा, ते भणन्ति-एषाऽर्जुनमालाकारस्य भार्याऽप्रतिरूपा, गृह्णीम एतां, तैः सा गृहीता, पडपि जनास्तस्य यक्षस्य १ पुरतो भोगान मुखन्ति, सोऽपि मालाकारो नित्यकालमेवानवरैः पुष्पैर्यक्षमर्चति, अर्चितुकामस्तत आगच्छति, तया ते भणिताः-एष मालाकार आगरछति तत् यूयं मां किं विसृजत, तैतिम्-एतस्याः प्रियं, तैर्भणित-मालाकार बनीमः, तैः स बद्धोऽवखोटकेन, यक्षस्य पुरतो बद्धा पुरत एव तस्य भार्या भुञ्जन्ति, सा च तस्य भर्तुर्मोहोत्पादकानि स्त्रीशब्दानि करोति, पश्चात् स मालाकारश्चिन्तयति-एनमहं यक्षं नित्यकालमेव अवरैः पुष्पैरर्चयामि, तथाप्य तस्य पुरत एवं लाम्पामि, यवत्र कोऽपि यक्षोऽभविष्यत्तदाऽहं नाक| मिष्यम्, एवं मुव्यक्तमेतत् काष्ठं, नास्यत्र कोऽपि मुद्रपाणियक्षः, तदा स यक्षोऽ नुकम्पयन्
दीप अनुक्रम [७४]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 227~