SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२४|| नियुक्ति: [१०८-१०९] (४३) प्रत सूत्रांक ||२४|| उत्तराध्य.|| दिणं, केऽवि भणंति-वियर्ड चेव अयाणताण दिणं, तेहिवि य तं विसेसं अयाणमाणेहिं पीयं, पच्छा वियडता का ध्ययनम् बृहद्वृत्तिः जाया, ते चिंतेति-अम्हहिं अजुत्तं कयं, पमाओ एस, वरं भत्तं पचक्खायंति ते एमाए णदीए तीरे तीसे कट्ठाण उरि पाओवगया, तत्थ अकाले वरिसं जायं, पूरो य आगतो, हरिया, बुज्झमाणा य उदएण समुदं णीया । तेहिं ॥११॥ समं अहियासियं, अहाउयं पालियं, सेजापरीसहो अहियासितो समविसमाहि सेजाहिं । एवं एसो अहियासियबोत्ति ॥ शय्यास्थितस्य तदुपद्रवेऽप्युदासीनस्य तथाविधशय्यातरोऽन्यो वा कश्चिदाकोशेदतस्तत्परीषहमाह-- अकोसेज परो भिक्, न तेसिं पइ संजले। सरिसो होई बालाणं, तम्हा भिक्खून संजले ॥२४॥(सूत्रम्) * व्याख्या-'अक्कोसेज' ति आक्रोशेत्-तिरस्कुर्यात् 'परः' अन्यो धर्मापेक्षया धर्मवाब आत्मव्यतिरिक्तो वा भिक्षु' यति, यथा धिग्मुण्ड ! किमिह त्वमागतोऽसीति !, 'न तेसिं' ति सुपो वचनस्य च व्यत्ययान्न तस्मै 'प्रतिसबलेत्' निर्यातने प्रतिभूतश्चाक्रोशदानतः सवलते, तन्निर्यातनाथ देहदाहलौहित्यप्रत्याक्रोशाभिघातादिभिरग्नि&ा १ दत्तं, केचिदणन्ति-विकटमेव अानानाभ्यां दत्तं, ताभ्यामपि च तद्विशेषमजानानाभ्यां पीतं, पश्चाद्विकटातौं आती, सौ चिन्तयतः -आवाभ्यामयुक्तं कृतं, प्रमाद एषः, वरं भक्तं प्रत्याख्यातमिति ताबेकस्या नद्यास्तीरे तस्याः काष्ठानामुपरि पादपोपगतो, तत्राकाले वर्षा जाता, ॥११॥ ४. पूरश्चागतः, हतौ उपमानौ चोदकेन समुद्रं नीती । ताभ्यां सम्बगध्यासितं, यथायुष्क पालितं, शथ्यापरीषहोऽध्यासितः समविषमामिः शय्याभिः, एवमेषोऽध्यासितव्य इति । दीप अनुक्रम [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 224~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy