SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-1, नियुक्ति: [१२] (४३) * * प्रत सूत्रांक [-] तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥१॥" भावश्रुतमप्यागमनोआगमभेदतो द्विधैव, तत्राऽऽगमतस्तज्ज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्वेतान्येव प्रस्तुताध्ययनानि, आगमैकदेशत्वात् क्षायोपशमिकभाववृत्तित्वाचामीषामिति ॥ स्कन्धोऽपि नामस्थापनात्मकः प्रसिद्ध एव, द्रव्यस्कन्धः आगमततज्ज्ञोऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे , तद्यतिरिक्तो द्रुमस्कन्धादिः, भावस्कन्ध आगमतस्तज्ज्ञस्तत्रोपयुक्तः, नोआगमतः प्रक्रान्ताध्ययनसमूह इत्यलं प्रसङ्गेन ॥ प्रतिज्ञातमनुसरनामान्याह *% % दीप अनुक्रम RAKCX विणयसुयं च परीसह चउरंगिजं असंचयं चेव । अकाममरणं 'नियंठि ओरॅब्भं काविलिंजं च ॥१३॥ णमिपवजे दुमपत्तयं च बहुसुर्यपुजं तहेव हरिएंसा चित्तसभूइ उसुऑरिज सभिक्खं समाहिठाणं च॥१४॥ पावसमणिजं तह संज॑ईज मियेचारिया नियंठिज। समुद्दपौलिज रहेनेमियं केसिगोय मिजं च ॥१५॥ समिईओ जन्नईज सामायारी तहा खलंकिजं । मुक्खगैइ अप्पमाओ तव चरण पमायठाणं च ॥१६॥ कम्मप्पयडी लेसी बोद्धवे खलु णगारमग्गे य । जीवाजीवविभत्ति छत्तीसं उत्तरज्झयणा ॥ १७ ॥ [-] *** मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 20~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy