________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २], मूलं [१] / गाथा ||१५||
नियुक्ति: [९८-९९]
(४३)
प्रत
सूत्रांक
||१५||
उत्तराध्य. किहमहं अप्पणो सुण्हं अंमंति वाहरिहामि, पुत्तं वा तायंति, पच्छा मूयत्तणं करेइ, पच्छा महंतीभूओ साहूणं परीपहा
माध्ययनम् अलीणो, धम्मोऽणेण सुतो। इतो य सो विजाइयदेवो महाविदेहे तित्थयरं पुच्छइ-किमहं सुलहबोहिओ दुलभबृहद्वृत्तिः
वोहिओत्ति ?, ततो सामिणा भणितो-दुल्लभबोहिओऽसि, पुणोऽवि पुच्छइ-कत्थऽहं उववजिउकामो ?, भगवयार ॥१०॥ हामण्णइ-कोसंबीए मयस्स भाया भविस्ससि, सो य मओ पवइस्सइ, सो देवो भगवंतं बंदिऊण गओ मूयगस्स-1
गासं, तस्स सो बहुयं दधजायं दाऊण भणइ-अहं तुज्झ पिउघरे उबवजिस्सामि, तीसे य दोहलओ अंवएहिं भवि-17 |स्सइ, अमुगे पचए अंबगो सयापुप्फफलो को मए, तुमं ताए पुरओ णामगं लिहिज्जासि, जहा-तुभं पुत्तो भविस्सइ, जइ तं मम देसि तो ते आणेमि अंबफलाणित्ति, तओ ममं जायं संतं तहा करिज्जासि जहा धम्मे संबु-|
१पश्चान्मूकल्यं करोति, पश्चात् महद्भूतः साधूनाश्रितः, धर्मोऽनेन श्रुतः, । इतच स घिग्जातीयदेवो महाविदेहे तीर्थकरं पृच्छति-किमई | सुलभबोधिको दुर्लभबोधिक इति ?, ततः स्वामिना भणितः दुर्लभबोधिकोऽसि, पुनरपि पृच्छति-कुत्राहमुत्पत्तुकामो', भगवता भण्यते| कौशाम्न्यां मूकस्य भ्राता भविष्यसि, स च मूकः प्रनजिष्यति, स देवो भगवन्तं वन्दित्वा गतो मूकसकार्श, तस्मै स बहु द्रव्यजातं दत्वा | भणति—अहं तव पितृगृहे उत्पत्स्ये, तस्याश्च दोहदः आप्रेभविष्यति, अमुकस्मिन् पर्वते आम्रः सदापुष्पफलः कृतो मया, त्वं तस्याः पुरतो ||१०१॥ नामकं लिखेः, यथा-सब पुत्रो भविष्यति, यदि तं मह्यं ददासि तदा तुभ्यमानयामि आम्रफलानीति, ततो मां जावं सन्वं वथा कुर्याः | यथा धर्म संभोत्स्य
दीप अनुक्रम [६४]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 204~