SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१५|| दीप अनुक्रम [६४] Jus Education intam “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||१५|| अध्ययनं [२], त्राओ य, ततो तेण साहुणा भणितो-धिरत्थु ते रायत्तणस्स, जो तुमं अप्पणो पुत्तभंडाणवि निग्गहं न करेसि, पच्छा राया भण- पसायं करेह, मणइ-जइ परं पवयंति तो णं मोक्खो, अन्नहा नत्थि, राइणा पुरोहिण य भण्णइ एवं होउ, पचयंतु, पुच्छि भणति-पवयामो, पुवं लोओ कतो, पच्छा मुक्का, पवइया । सो य रायपुत्तो निस्संकिओ चैव धम्मं करेह, पुरोहियपुत्तस्स पुण जाइमओ, अम्हे महाए पचाविया, एवं ते दोऽवि कालं काऊण देवलोगेसु उपवन्ना । इओ य कोसंबीए नयरीए तावसो णाम सेट्ठी, सो मरिऊण नियघरे सूबरो जाओ, जातिस्सरो, ततो तस्स चैव दिवसगे पुत्तेहिं मारितो, पच्छा तहिं चैव घरे उरगो जाओ, तर्हिपि जाइस्सरो जातो, तत्थडवि अंतो घरे मा खाहितित्ति मारितो, पच्छा पुणोऽवि पुत्तस्स पुत्तो जातो, तत्थवि जाई सरमाणो चिंतेइ निर्युक्ति: [९८-९९] १- ज्ञान, ततस्तेन साधुना भणित: धिगस्तु तब राजत्वं यस्त्वमात्मनः पुत्रभाण्डानामपि निग्रहं न करोषि पचाद् राजा भणति प्रसादं कुरु, भणति यदि परं प्रत्रजतः तदाऽनयोर्मोक्षः, अन्यथा नास्ति, राज्ञा पुरोहितेन च भण्यते-- एवं भवतु, प्रव्रजतां पृष्टौ भणतः प्रव्रजाबः, | पूर्व छोचः कृतः, पञ्चान्मुक्ती, प्रत्रजितौ । स च राजपुत्रो निश्शङ्कित एव धर्म करोति, पुरोहितपुत्रस्य पुनर्जातिमदः, आवां बलात्यन्त्राजितौ, एवं तौ द्वावपि कालं कृत्वा देवलोकेपूत्पत्नी । इता कौशाम्ध्यां नगर्या तापसो नाम श्रेष्ठी, स मृत्वा निजगृहे शूकरो जातः, जातिस्मरः, ततस्तस्यैव दिवसे पुत्रैर्मारितः पश्चासत्रैव गृहे उरगो जातः, तत्रापि जातिस्मरो जातः, तत्रापि अन्तर्गृहे मा खादीदिति मारितः, पञ्चात्पुनरपि पुत्रस्य पुत्रो जातः, तत्रापि जातिं स्मरंचिन्तयति कथमहमात्मनः खुषामम्वामिति व्याहरामि पुत्रं वा तातमिति For Fans Only ~203~ ww मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy