________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||११||
नियुक्ति: [९३]
(४३)
प्रत सूत्रांक ||११||
दिषु-शृगालवृकरूपैश्च, नदधिोरनिष्ठुरम् । आक्षेपत्रोटितस्त्रायु, भक्ष्यन्ते रुधिरोक्षिताः॥१॥ खरूपैः श्यामशव
लालपुच्छैर्भयान्वितैः । परस्परं विरुध्यद्भिर्विलुप्यन्ते दिशोदिशम् ॥२॥ काकरामादिरूपैश्व, लोहतुण्डैबलान्विहै तैः । विनिकृष्टाक्षिजिह्वात्रा, विचेष्टन्ते महीतले ॥३॥ प्राणोपक्रमणेोरैर्दुःखैरेवंविधैरपि । आयुष्यक्षपिते नैव, नि
यन्ते दुःखभागिनः॥४॥ इत्यादि, तथा असंज्ञिन एते आहारार्थिनश्च भोज्यमेतेषां मच्छरीरं बहुसाधारणं च यदि | भक्षयन्ति किमत्र प्रद्वेषेणेति च विचिन्तयन् तदुपेक्षणपरो न तदुपघातं विदध्यादिति सूत्रार्थः॥११॥ इदानीं पथिद्वारं, तत्र 'स्पृष्टो दंशमशकै रित्यादिसूत्रसूचितमुदाहरणमाहचंपाए सुमणुभदो जुवराया धम्मघोससीसोय पंथंमि मसगपरिपीयसोणिओ सोऽवि कालगओ ॥१३॥
व्याख्या-चम्पायां सुमनोभद्रो युवराजो धर्मघोपशिष्यश्च पथि मशकपरिपीतशोणितः सोऽपि कालगत इति गाथाक्षरायः ॥ ९३ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्ती चंपाए नयरीए जियसनुस्स रपणो पुत्तो सुमणभद्दो जुवराया, धम्मपोसस्स अन्तिए धर्म सोऊण निषिपणका
मभोगो पषइतो, ताहे चेव एगल्लविहारपडिमं पडिवन्नो, पच्छा हेट्ठाभूमीए बिहरन्तो सरयकाले अडवीए पडिमागतो | १ चम्पायां नगर्या जितशत्रो राज्ञः पुत्रः सुमनोभद्रो युवराजः, धर्मघोषस्यान्तिके धर्म श्रुत्वा निर्विष्णकामभोगः प्रनजितः, तदैव एकाकिविहारप्रतिगां प्रतिपन्नः, पश्चाधोभूमौ बिहरन शरत्कालेऽटव्या प्रतिमागतः
दीप अनुक्रम [६०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~185~