________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||२६१-२६५|| नियुक्ति : [५५६...], भाष्यं [१५...]
(४३)
प्रत
सूत्रांक
[२६१
-२६५]
जति । ततो य चुया संता परिति भवसागरमणतं ॥१॥" इति सूत्रपञ्चकार्थः ॥ इह च देववक्तव्यताऽनन्तरसूत्रकदम्बस्थाने सूत्रद्वयमेव चूण्या दृश्यते, तत्रैकं “जीवमजीये"त्यादि प्राग्वद् व्याख्यातमेव, तथा-"पसत्थसज्झागोवगए, कालं किच्चा ण संजए । सिद्धे वा सासए भवति, देवे वावि महहिए ॥१॥"त्ति । सम्प्रत्युपसंहारद्वारेण शास्त्रमाहात्म्यं ख्यापयितुमाह| इति पाउकरे बुद्धे, नायए परिनिव्वुए | छत्तीसं उत्तरज्झाए, भवसिद्धीयसंमए ।। २६६ ॥ तिबेमि ॥
॥जीवाजीवविभत्ती ॥ ३६॥ उत्तरज्झयणसुयक्खंधो समत्तो॥ 'इतिः' उपदर्शने 'इति' इत्यनन्तरमुपवर्णितान् पाउकरे'त्ति सूत्रत्वात् 'प्रादुष्कृत्य' कांश्चिदर्थतः काश्चन सूत्रतोअपि प्रकाश्य, कोऽर्थः?-प्रज्ञाप्य, किमित्याह-'परिनिर्वृतः' निर्वाणं गत इति सम्बन्धनीयम् , कीरशः सन् क | इत्याह-'बुद्धः' केवलज्ञानादवगतसकलवस्तुतत्त्वः 'ज्ञातको ज्ञातजो वा-ज्ञातकुलसमुद्भवः, स चेह भगवान् वर्द्धहमानखामी 'पत्रिंशदू' इति षत्रिंशत्सङ्ख्या उत्तराः-प्रधाना अधीयन्त इत्यध्याया-अध्ययनानि तत उत्तराश्च
तेऽध्यायाश्चोत्तराध्यायास्तान-विनयश्रुतादीन् 'भवसिद्धियसंमए'त्ति भवसिद्धिका-भव्यास्तेषां समिति-भृशं | मता-अभिप्रेता भवसिद्धिकसमतास्तान्, पठन्ति च भवसिद्धीयसंवुडे'त्ति भये-तस्मिन्नेव मनुष्यजन्मनि सिद्धि१ यान्ति । ततश्च च्युताः सन्तः पर्यटन्ति भवसागरमनन्तम् ॥ २॥
दीप अनुक्रम [१७२६-१७३०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1421~