SearchBrowseAboutContactDonate
Page Preview
Page 1406
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] / गाथा ||२१५-२४३|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक उकोसेण ठिई भवे । तहमि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छब्बीससागराई, उकोसेण हि भवे। चउत्थयंमि जहमेणं, सागरा पणवीसई ।। २३५ ।। सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमंमि जह-2 नणं, सागरा उ छवीसई ॥ २३६ ॥ सागरा अट्ठवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७ ।। सागरा अउणतीसं तु, उकोसेण ठिई भवे । सत्तमं जहन्नेणं, सागरा अट्ठवीसई ॥ २३८ ॥ तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्ठमंमि जहन्नेणं, सागरा अउणतीसई ॥२३९॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमंमि जहन्नेणं, तीसई सागरोवमा ।। २४०॥ तित्तीससागरा ऊ, उक्कोसेण ठिई भवे । चउरॉपि विजयाईसुं, जहन्ना इकतीसई ॥ २४१ ॥ अजहन्नमणुकोसं, तित्तीसं सागरोवमा । महाविमाणसम्बहे, ठिई एसा वियाहिया ॥ २४२ ॥ जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेर्सि कायठिई, जहन्नमुक्कोसिया भवे ॥ २४ ॥ [२१५ -२४३] दीप अनुक्रम [१६८०-१७०८] है। क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत्, सादिसपर्यवसितत्वभावनाथ साहीयमित्यादि सप्तविंशतिः सूत्राणि प्रायो । निगदसिद्धान्येव, नवरं 'साहीय'त्ति प्राकृतत्वात्साधिकं 'सागर'मिति सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् 'भौमेयकाना' भवनवासिनाम् , इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तब्या, दक्षिणनिकाये विन्द्र 54%%% मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1405~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy