SearchBrowseAboutContactDonate
Page Preview
Page 1396
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] / गाथा ||१६९-१९२|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [१६९ १९२] XXXASAN इति जलचरभेदानाह-'मत्स्याः' मीनाः 'कच्छपाः' कूर्माः गृहन्तीति पाहा:-जलचरविशेषा मकराः संसुमारा अपि तद्विशेषा एव । 'लोएगदेसे'त्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तह पृथक्त्वं द्विप्रभृत्यानवान्तम्। दास्थलचरभेदानाह-परि-समन्तात्सर्पन्ति-गच्छन्तीति परिसपोः, एकखुरादयश्च हयादिप्रभृतिभिर्यथाक्रम योज्यन्ते, तत एकः खुर-चरणे येपामधोवत्त्येस्थिविशेषो येषां ते एकखुराः-हयादयः एवं 'द्विखुराः' गवादयो गण्डी-पनकर्णिका तत्ततया पदानि येषां ते गण्डीपादा-जादयः 'सणप्फ'त्ति सूत्रत्वात्सह नखैःनखरात्मकैवर्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदाः-सिंहादयः । 'भुओरगपरिसप्पा यत्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजाः-शरीरावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पाः, माउरो-यक्षस्तेन परिसर्पन्तीत्युर परिसः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः-सर्पस्तदादय इति यथा-1 क्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादादिभेदतः । पल्योपमानि तु त्रीण्युत्कृप्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन-उक्तरूपेण, पल्योपमायुषो हि ते न पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोव्यायुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि यावत्, पञ्चेन्द्रियनरतिरथामधिकनिरन्तरभवान्तरासम्भवात्, उक्तं हि-"सत्त? भवा उ तिरिमणुग'त्ति, अत एतावत एवाधिकस्य १ सप्ताष्ठभवान् तिर्यग्मनुष्याः दीप अनुक्रम [१६३४-१६५७] wajaniorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1395
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy