SearchBrowseAboutContactDonate
Page Preview
Page 1395
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] / गाथा ||१६९-१९२|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [१६९ १९२] उत्तराध्य. तेसिमं भवे । कालं अणतमुकोस, अंतोमुहत्तं जहन्नयं ॥ १८५॥ विजदंमि सए काए, थलयराणं तु अंतरं। जीवाजीव चम्मे उ लोमपक्खी या, तइया समुग्गपक्खिया ॥ १८६॥ विययपक्खी य बोद्धब्बा, पक्खिणो य चउ-14 विहा । लोएगदेसे ते सम्बे, न सम्बत्थ वियाहिया ॥ १८७ ।। संतई पप्पऽणाईया, अपजवसियावि य । ठिई 5 ॥६९८॥ दापडच साईया, सपजवसियावि य ॥१८८॥ पलिओवमस्स भागो, असंखिजहमो भवे । आउठिई खहय राणं, अंतोमुहुत्तं जहन्नयं ॥ १८९ ॥ असंखभागो पलियस्स, उक्कोसेण उ साहिओ । पुव्वकोडीपुटुत्तेणं, अंतोमुहुत्तं जहन्नयं ॥१९०॥ कापठिई वहयराणं, अंतरं ते रेय)वियाहियं । कालं अणंतमुकोसं, अंतोमुहुतं । जहन्नयं ॥ १९१ ॥ एएसिं वन्नओ चेव, गंधओरसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो १९२ पञ्चेन्द्रियेत्यादि सूत्राणि पञ्चवि(चतुर्विशतिर्व्याख्यातप्रायाण्येव, नवरमायसूत्रद्वयमुद्देशतो भेदाननन्तरप्रन्थससम्बन्धं चाभिदधाति, अत्र संमूर्छनं संमूर्छा-अतिशयमूढता तया निर्वृत्ताः संमूछिमाः, यदिवा समित्युत्पत्तिस्थान पुद्गलैः सहकीभाषेन मूर्च्छन्ति-तत्पदलोपचयात्समुच्छिता भवन्तीयौणादिक इम्प्रत्यये संमूछिमास्ते च ते तियश्चः| |संमूछिमतियञ्चो ये मनःपर्याप्त्यभावतः सदा संमूलिता इचावतिष्ठन्ते, तथा गर्ने व्युत्क्रान्तिर्येषां तेऽमी गर्भव्यु- १९८॥ क्रान्तिकाः । जले चरन्ति-गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलं-निर्जलो भूभागस्तस्मिंश्चरन्तीति स्थलचराः, तथा 'खहयर'त्ति सूत्रत्वात्खम्-आकाशं तस्मिंश्चरन्तीति खचराः। 'यथोद्देशं निर्देश M दीप अनुक्रम [१६३४-१६५७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1394~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy