SearchBrowseAboutContactDonate
Page Preview
Page 1392
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-/ गाथा ||१५५-१६८|| नियुक्ति: [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [१५५१६८] शकायठिई, जहनुकोसिया भवे ॥ १६६ ॥ अर्णतकालमुक्कोस, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, नेर: याणं तु अंतरं ॥ १६७ ॥ एएसि वन्नओ घेव, गंधो रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो॥१८॥ I नेरइएत्यादि चतुर्दश सूत्राणि । नैरयिकाः 'ससविधाः' सप्तप्रकाराः, किमिति ?, यतः पृथ्वीषु ससस 'भवेत्ति भवेयुः, हि ततस्तद्भेदात्तेषां सप्तविधत्वमिति भावः, काः पुनस्ताः सप्त ? इत्याह-रयणाभ'त्ति रत्नानां-वैडूर्यादीनामाभानमाभा-[3] & खरूपतः प्रतिभासनमस्यामिति रनाभा, इत्थं चैतत् , तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरनवतां सम्भ-I चात्, एवं सर्वत्र, नवरं शर्करा-लक्ष्णपापाणशकलरूपा तदाभा, 'धूमामेति यद्यपि तत्र धूमासम्भवस्तथाऽपि तदाकारपरिणतानां पुद्गलाना सम्भवात् , तमोरूपत्वाच तमः, प्रकृष्टतरतमस्त्वाच तमस्तमः, 'इति' इत्यमुना पृथि-14 टीपीसप्तविधत्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा प्रकीर्तिताः । 'लोगस्से'त्यादिसूत्रद्वयं क्षेत्रकालाभिधायि प्राग्यत् । सादिसपर्यवसितवं द्विविधस्थित्यभिधानद्वारतो भावयितुमाह-सागरोपममेकं तूत्कृष्टेन व्याख्याता 'प्रथमायां' प्रक्रमानरकपृथिव्यां जघन्येन दश वर्षसहस्राणि यस्यां सा दशवर्षसहस्रिका, प्रस्तावादायुःस्थिति रयि-I काणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् । त्रीण्येव 'सागरे'ति सागरोपमाणि 'तुः' पूरणे उत्कृष्टेन व्याख्याता द्विती-4 है यायां, 'जहणेणं'ति उत्तरत्र तुशब्दस्य पुनःशब्दार्थस्य भिन्नक्रमत्वेनेह सम्बन्धाजघन्येन पुनरेकं सागरोपमम् । दीप अनुक्रम [१६२०-१६३३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1391~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy